पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।


उष्णांशुबिम्बमुदधिस्मयसस्मरांस्त्र-
 ग्रावा च तुल्यमजनिष्ट गृहं यथा ते ।
वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वां
 देव प्रशंसति तथा यदि कोऽत्र दोषः ॥ ५ ॥
ऊढः पुरासि विनतान्वयसंभवेन
 देव त्वया किमधुनापि तथा न भाव्यम् ।
पूर्व जना मम विनेमुरसंशयं त्वां
 जानासि राघव तदन्वयसंभवं माम् ॥ ६ ॥
ऋक्षं प्लवंगमपि रक्षसि चेन्महात्म-
 न्विप्रेषु किं पुनरथापि न विश्वसामः
अत्रापराध्यति किल प्रथमद्वितीयौ
 वर्णौ तबौदनतया निगमो विवृण्वन् ॥ ७ ॥
नॄणां न केवलमसि त्रिदिवौकसां च
 राजा यमार्कमरुतोऽपि यतस्त्रसन्ति ।
दीनस्य वाङ् मम तथापि न ते नवा स्या-
 त्कर्णे रघूद्वह यतः ककुभोऽपि जाताः ॥ ८ ॥
कुप्तामपि व्यसनिनीं भवितव्यतों मे
 नाथान्यथाकुरु तव प्रभुतां दिदृक्षोः ।
चक्रे शिलापि तरुणी मक्ता तदास्तां
 मायापि यद्धटयते तव दुर्घटानि ॥ ९ ॥
एकं भवन्तमृषयो विदुरद्वितीय
 जानामि कार्मुकमहं तु तमद्वितीयम् ।
श्रुत्याश्रिता जगति यद्गुणघोषणा सा
 दूरीकरोति दुरितानि समाश्रितानाम् ॥ १० ॥
ऐशं शरासमचलोमममिक्षुघल्ली-
 भञ्जं बभञ्ज किल यस्तव बाहुण्डः ।

१. गर्वः २. गरुडेन. ३. तरुणी अहल्या.