पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
काव्यमाला ।

 गाढे गर्भान्धकारे चिरमुषितमनुच्छ्वासमेकान्तदुःखे
 तत्पाके भ्रश्यताधः कति कति शिशुतायातना नानुभूताः ।
 अद्य त्वं पापचित्त श्रमयसि यदि वा यौवने चेतसं मां
 तत्तत्कर्मापराधादुपचितमसकृजन्मदुःखं सहश्च ।। ५० ।।
 सङ्गे गङ्गाशरय्वोर्नियमितमस्तोर्मन्त्रमावर्तयन्तः
 कुर्वन्तो वा बनान्ते समिधमनुविधं बोधयन्तो हुताशम् ।
 अन्यस्यन्तस्तपस्यां पुरमथनपुरीसंनिधौ ध्यानमन्तः
 सन्तो वा साधयन्तः परमपरिचयं वासरान्तं नयन्ति ॥५१॥
 श्वासेनैकेन केचित्परिणतपवना मासमेकेऽप्यथैके
 वर्षार्धं वर्षमन्ये क्षणमिव यमिनोऽभ्यासलेशान्नयन्तिः ।
 तसादभ्यासवश्यः पवनजयलयस्तेन चेतःस्थिरत्वं
 तस्योपायेऽनपायो गुरुपदपदवीसेवनं कारणं स्यात् ॥ ५२ ॥
 प्राणायामादिकर्मक्षपितदिननिशं निद्रया दूरमुक्तं
 शब्दादिभ्योऽवधूतश्रवसुखकरणनामसिद्धावबोधम् ।
 वेदान्ताद्वैतवादश्रवणमननतो लीनमिथ्यावभासं
 पुंरत्नं यत्नसाध्या खयमिह वृणुते निर्मलाद्वैतसिद्धिः ।। ५३ ॥
 कार्पण्योत्पत्तिभूमिर्गुरुसुतसुहृदां वञ्चिकापण्ययोषि-
 द्वाग्देवी दैन्यवाचां पररसमधुरवादलोलाप्रजिह्वा ।
 चौर्यातद्रुबीजं नय पथि कतमो विम्रमाम्बुप्रपातः
 शीलापस्माररोगे विधिरकरुण का सिद्धये केह तृष्णा ॥ ५४ ।।
 रम्भाहासोपहासस्त्रिदशपतिशचीसख्यसौख्यं च मुख्यं
 पुण्यच्छेदे प्रमाणं तपति च रविता चन्द्रता जाड्यभूमिः ।
 ताभ्यां येऽन्यक्रियेस्न्मगनचरगणाः सन्तु ते चेति गोष्ठी
 शिष्टानां यत्र तस्यामुपचितमतयः कर्मणा किं विदध्मः ॥ ५५ ॥
 शीतांशूष्णीषमध्ये हरिणमिषमिलल्लीलवासः शिरस्त्रे
 जातः कालो जरावांश्चिरसमयपुमान्विश्वकर्मैकसाक्षी ।