पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
काव्यमाला ।

 शीलं शीलं दियक्षोः कलिदवदहनाद्विभ्यतः पुण्यमेरो-
 रन्तः सन्तो विशन्ति ध्रुवमिह जगती जन्मधूमोपतापः ।
 तत्किं नाराधयन्ति त्रिपुरिएपदद्वन्द्वमेघं(?) य एव
 ज्ञानापासारसेकाच्छमयति सपदि ज्वालजालं क्षणेन ।। ३७ ॥
 नाहं कस्यापि कश्चिन्न च मम ममता नाशमूलं किलैत-
 न्नित्यं चित्ते प्रियध्वं यदि जगदखिलं नाम मिथ्येति बुद्धिः ।
 एतस्याहे ममैतद्यदि मनसि तदा जन्मकर्माद्रियध्वं
 मन्यध्वं गर्भचर्मावृतिमभयपदं किंतु पुण्यं कुरुध्वम् ॥ ३८ ॥
 मूकीभावो गरीयान्यदि गिरि भविता दोषवादः परेषां
 किं वा स्वेषां गुणानामनुकथनमदो भूयसा गौरवेण ।
 दृष्टे वा साधुवादस्खलनमधिगुणे खापकर्षे तथोक्ते
 मित्रा मित्रोपकारा प्रकृतिविमुखता भूपतीनां सभासु ॥ ३९ ॥
 धीरे का कोकिलानां प्रसवममतया या न लीडा कदाचि-
 द्धुर्तानामेव मोहः शिशुकविधिवशाजायते वायसानाम् ।
 एवं ज्ञात्वाभिमान मनसि विजहतां जायते बुद्धिरेका
 संसारक्षारवारांनिधिरपि मधुरो मुक्तिभाजा जनानाम् ॥ ४० ॥
 कस्येदं सद्म मृत्योः किमिति कलकलो भीषणोऽसौ जनानां
 शास्यन्ते पापवृश्या खलु धरणितलेनोपपन्नां किमेते ।
 गङ्गानहारिसशास्खलदमलजलाकर्मकारुण्यपूर्णं
 स्वाधीना यत्र जिह्वा गिरिपतितनया यानि नामानि यत्र ॥ ४१ ॥
 यज्ञाजातात्समरताच्छतमखपदवी याज्ञिकादन्यतोऽमी
 सिद्धे साध्ये कथंचित्तपसि तु रविता चन्द्रता चेत्तमोभिः ।
 नाशका यत्र करसादपि यदि मददी कापि दूरेऽपि दृष्टा
 तस्यामस्यां रमन्ते ह्यदि कृतपरमज्ञानतत्त्वा तथा मुनीन्दाः ॥ ४२ ॥
 मा जायेरन्कदाचिजगति कृतक्यिो जातुचिजन्म दैवा-
 द्यस्माद्विश्वोपकारो बितरतु भगवान्कर्म तत्सर्वसाक्षी।