पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
काव्यमाला ।

 वर्षे व्योमात्रवेदक्षिति(१४९०)परिकलिते विक्रमाम्भोजबन्धो-
 र्वैशाखे मासि वारे त्रिदशपतिगुरोः शुक्लपक्षेऽहितिथ्याम् ।
 जीवाब्दे सौम्यनाम्नि प्रगुणजनगणे मण्डपे दुर्गकाण्डे
 ग्रन्थस्यास्य प्रतिष्ठामकृत धनपतिर्देहडस्पैकवीरः ॥ १०२ ।।
 यावत्कल्पकथाकुतूहलकरी यावच्च जैनागमः
 शेषं सादरमादधाति धरणी शीर्षेण यावञ्चिरम् ।
 यावत्सन्ति पयोधयोऽपि निखिला मर्यादयोद्यन्मुदो
 विद्वत्सु त्रिशती विराजतुतमां तावद्धनेशाज्ञया ॥ १०३ ।।

इति तपःसिद्धतरखरतरानायसोनवंशावतंसश्रीमालकुलतिलकसंघपालनीमद्देहडाः-
त्मजविविधविरुदराजीविराजमानश्रीधनदराजविरचिते. शतकत्रये

मीतिधनदाभिधानं द्वितीयं शतकं समाप्तम् ।


वैराग्यधनदाभिधानं तृतीयं शतकम् ।

 सिद्धौ व्योन्नो द्वितीयस्तदुदितमरुतः संपदो यस्तृतीय-
 स्तेजस्तोऽस्माच्चतुर्थो भवति च पयसः पञ्चमस्तन्निमित्तात् ।
 षष्ठः सर्वेसहाया जलकलितजनेरेकरूपः समन्ता-
 दाभासेनैव नाना जयति लयजनुःकारणं सोऽन्तरात्मा ॥ १ ॥
 श्रीमालः श्रीविशालः खरतरमुनितोऽधीतधर्मोपचारः
 पारावारान्यतीरमचुरदुरयशा दानसंतानबन्धुः ।
 नानाविद्याविनोदस्फुरदमलशमः कामरूपाभिरामो
 जीयाद्धन्यो धनेशः शमशलकमिदं यख नाम्ना विभाति ॥ २॥
 संसारे सारवस्तुप्रथममुपगतं पुण्यमस्य प्रकारा-
 हाने शीलं तपस्या त्रितयमभिहितं साधुसंधैर्विविच्य ।
 स्वर्गस्तस्थापवर्गः सुखयति स च नो कंचन प्राप्तबोधं
 वैराग्यं तस्य हेतुस्तदखिलमधुना कथ्यते मोक्षसियै ॥ ३ ॥
 आलापो वीतरागैर्विषयपरिणतेरेकचित्तेन चिन्ता
 साक्षात्कारो रुजाया जननमरणयोरागमेषु प्रमाधीः ।