पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

श्रीमद्रामभद्रदीक्षितविरचितं

वर्णमालास्तोत्रम् ।

अन्तः समस्तजगतां यदनुप्रविष्ट-
 माचक्षते मणिगणेप्विव सूत्रमार्याः।
तं केलिकल्पितरघूद्वहरूपमाद्यं
 र्पङ्केरुहाक्षमनिशं शरणं प्रपद्ये ॥ १ ॥
आम्नायशैलशिखरैकनिकेतनाय
 वाल्मीकिवाग्जलनिक्षिप्रतिविम्विताय ।
कालाम्बुदाय करुणारसमेदुराय
 कस्मैचिदस्तु मम कार्मुकिणे प्रणामः ॥ २ ॥
इन्दुः प्रसादमवतंसयंता त्वदीयं
 कोपंकरे हुतवहं वहता हरेण ।।
शङ्के जगत्रयमनुग्रहनिग्रहाभ्यां
 संयोज्यते रघुपते समयान्तरेषु ॥ ३ ॥
ईदृग्विधस्त्वमिति वेद न सोऽपि बेदः
 शक्नोति कः स्थितमवेक्षितुर्मुत्तमाझेङ्गे
श्रोतुं क्षमं न तु दृशेक्षितुमप्यतस्त्वां
 सर्वे विदन्तु कथमीशः कथं स्तुवन्तु ॥ ४ ॥


पझनयनमून