पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
नीतिधनदशतकम् ।

 चिन्तामणिः संप्रति भक्तिभाजां तपस्यया त्रासितदेवमाथः ।
 दयोदयः प्रीणितसर्वलोकः सिद्धो गरीयाञ्जिनभद्रसूरिः ॥ ९४ ॥
 जगति विदितनामा धर्मकर्माधिकारी
 कुलनलिनदिनेशो मन्त्रविज्झुज्झणाख्यः ।
 घनसमय विरामें सब्घकान्तिः शशाङ्क-
 स्तुलयति अदि कीर्तिं यस्य नश्यकलङ्कः ।। ९५ ॥
 अमुष्य तनया जाता सौभानविनयाश्रयाः ।
 षडमी लोकपालाः किं यमराक्षसवर्जिताः ॥ ९६ ॥
 श्रीचाहडस्तदनु वाहडसंघपालो ।
 धीरस्तृतीय इह देहडमामधेयः ।।
 प्रमाकरस्तदर्नु पञ्चम आल्हनामा
 षष्ठः समस्तगुणराशिरभूच पाहू ॥ ९७ ।।
 दुर्गे मण्डप्नामधेयमखिलक्ष्मामण्डलीमण्डनं
 दृप्यगुर्जरपातिसाहिमसामस्ताचलाप्राञ्चलम् ।
 तृष्णाव्याकुलकुम्भसंभवमुनिस्वाचान्तरिक्तार्णव-
 स्फारापारगभीरसीरिपरिखाप्रेवालसन्मेखलम् ॥ ९८
 गोरीवंशैकरने ययननरपती श्रीमदालमसाहि-
 माद्यद्दन्तावलौवक्षतरिपुनगरद्वारदीर्घोऽर्गलागे ।
 नीत्या तृष्यञ्जनान्तः स्थिरतरचरिते शासतीद्धप्रतापे
 संतप्तारातियोपिद्विनयभरगलद्भरिसंग्रामथासे ॥ ११ ॥
 तन्मन्त्री देहडः सन्दिनमणिविरुदोऽशेषतीर्थकराणां
 चारित्रश्रोतृवृत्तिः खरतरमुनिती लब्धतत्त्वोपदेशः ।
 गङ्गादेवी च साध्वी सुचरितकुलजासूत यं सूनुरलं
 धीरः सोऽयं धनेशो यतत बहुतमः कौतुकेन त्रिशत्याम।। १०० ॥
 शृङ्गारनीतिवैराग्यशतकत्रयमञ्जसा ।
 धनदाभिधया यातु प्रसिद्धिं विद्भिराहतम् ॥ १०१ ।।