पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
नीतिधनदशतकम् ।

 पृच्छामो प्रातरो वः सकलजनमनोरञ्जनोपायमेकं
 ब्रूध्वं निधोपकारव्रतनियतधियः शास्त्रमाद्यं विचार्य
 सर्वेषां भो परोक्षे वद गुणनिकर दोषलेशेऽपि मूढो
 दम्भं दूराद्विमुच्याचर शुचि चरितं केवलं वाचिरेण ॥ ४१ ॥
 अहंकारारिप्सोः परगुणविवक्षोश्च कलिता
 भिदा सिद्धिं लिप्सोरुचितमुदयं कार्यमखिलम्
 चिरेणैकः कार्यं घटयति परं दुःखबहुलं
 सुखेनान्यः सद्यो गुणमनुवदन्तेन विहसन् ॥ ४२ ॥
 धातर्धातरकारि चेतसि दया नाकारि किं तद्धनं
 तच्चेन्निर्मितमाहता न किमियं तेषां विवेको न वा ।
 सोऽपीष्टो यदि किं ततः सुकृतिनो नो याचकाः प्रापिताः
 प्रायः सर्वगुणोपपादनविधौ वैमुख्यमाप्तं कुतः ॥ १३ ॥
 हूतावज्ञातृशङ्को दशरथनृपतेर्धव्लीयाधलीलानुरागो
 बन्धुश्रीमत्सरत्वं सहजशतगुरोर्वारुणी यादवानाम् ।
 कौन्तेयस्याक्षदीक्षा परयुवतिरसो रक्षसामीश्वरस्य
 भूयो भूयः प्रतिज्ञास्मरणममिभवायैव रामस्य जाने ॥ १४ ॥
 निद्रामौनपरोज्झित न तमसा क्रान्तं जरायां पर
 नो दुष्टं निजकाचकामलरुजातीतार्थवीक्षापटु ।
 शास्त्रं लोचनमेकमेव सफलं स्यादञ्जनं यत्सतां
 गूढार्थ निधिमीक्षितुं कृतधियामुत्साहवर्धकम् ॥ ४५ ॥
 छान्यार्जवमार्जवे च कपटो विष्टेऽच मैत्री तथा
 मित्रे द्वेषणता हटेतिमृदुता स्वान्मार्दवे वा हठ;
 सुस्निग्धे परुषत्वमेव पुरुषे सेहो न वा स्वच्छता
 स्तब्धे वानतिरेकतो न सुभगा भीते हिते निर्भयम् ॥ ४६ ॥
 दोषावेक्षणाचातुरी परधनव्यर्थव्ययोत्साहधी-
 र्नीतिद्वेषधनादरो नयविदा निन्दा कथाया मिथः ।