पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
काव्यमाला ।

 तूष्णीमास्ते प्रसन्नो वितरणविमुखः संशयोत्साहकारी
 दैवाज्जातेऽपराधे कथयति सहसा शासनं प्राणहारे
 विज्ञप्तः कोपमेति प्रसभमभिहितो हासमन्त्रोत्तरो वा
 गर्वाखर्वप्रमादो रणगणितकुलः सेवनीयो न भूपः ॥ २१ ॥
 अविगतजगतार्थो नीतिमार्गोपदेशा-
 ज्जनपदहितहेतुः सामदानप्रवीणः ।
 बहुसचिवकुलेभ्यो दृष्टशिष्टोपचारः
 स्थिरयति किल मन्त्री राज्यलक्ष्मीं चिरेण ॥ २२ ॥
 सहायाः संग्रामे प्रथितकुलमाना मदमुदः
 प्रवीणा बाणासे स्मरसमरभेदं विदधतः ।
 वशं नीता वित्तविगलितभिदा नापि मिलिता
 जयश्रीस्वीकार दृगमिव निजासून्विजहतः ॥ २३ ॥
 पापालापजडाः कलासु कुशलाः प्रेरणा परं कोमला
 भूभृत्कर्मणि निर्मलाः शुचितया लोकोपकारोद्यताः ।
 लोभातीतधनार्जना जनमनःसंतोषकारीहिताः
 सभ्या दम्भपराङ्मुखाः प्रतिपदं वाचा मृषा भीरवः ।। २४ ॥
 न्यायादेव धनार्जनं वितरणं पात्रेषु तस्य स्वयं
 कान्ता रूपवती सती पुनरदः सङ्गः कदाचिद्यदि ।
 लब्धो दीर्घतपस्ययापि तनयः प्रेप्यो रणे विद्विषां
 केनायं विधिरङ्ग दुष्करतरः सृष्टः सतां शीलहृत् ॥ २५॥
 वृक्षः सीमारजनिरवनीजातसीता नितान्तं
 बाहुः पन्था नगरमुदितं संगरे सद्भटानाम् ।
 कोशः केशो नयनमलसं संशये वाविचारो.
 दीर्घा रम्या नगरमटवीवीचयो नीतयश्च ॥ २६ ॥
दक्षः शूरो धर्मबुद्धिः कलाविद्भक्तौ निष्ठः शक्तिसिक्तो विविक्तः ।
स्वामिप्रेष्ये निर्मयः प्राणनाशे पाल्यो यत्नात्सेवको भूमिपालैः ॥ २७ ॥