पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
नीतिधमदशतकम् ।

दृश्यन्ते मणयः पुरः कतिपये व्योम्नि प्रकीर्णाः क्वचि -
द्दृष्टा मण्डनसंपदोऽपि भवता त्वद्वल्लभाः सुस्थिताः ॥ १०३ ।।

इति तपःसिद्धतरखरतराम्नायसोमवंशावतंसश्रीमाल्कुलतिलकसंघपालश्रीमद्देहडा-
त्मजविविधबरुदराजीविराजमानश्रीवनदराजांवरचिते शतकत्रये
शृङ्गारधनदाभिधानं प्रथम शतकं समाप्तम् ।



नीतिधनदाभिधानं द्वितीयं शतकम् ।

 जिनवरपदपूजादत्तचित्तः सुवित्तः
 खरतरमुनिशिक्षाधीतविश्वोपकारः
 स जयति धनराजो देहलस्यैकवीरो
 नयधनदमितीदं यस्य नाना चकास्ति ।

नीति म सदञ्जनं क्षितिभुजां सूक्ष्मार्थसंदर्शकं
 सिद्धः कोऽपि रसोऽपरो जयमन सर्वायसां रञ्जकः ।
बारीवेन्द्रियमन्तवारणपश्चापल्यसंरोधिका
 लक्ष्मीरक्षणयामिकः खलमनोदुष्टाहिबन्धौषधिः ॥ २ ॥
तारुण्यं प्रभुता धनं त्रयमिदं यत्रैकसंस्थं भवे-
 त्तत्रास्ते न विवेकिता सहनयकैकतो दाधया(?) ।
नित्या नैपुणनिष्ठया प्रतिपदं हस्तावलम्बो न चे-
 देतस्याः किल दीयते निजनिजः पन्थाश्च तेषां न वा ॥ ३ ॥
नीतिः संपदि भूषणं विपदि वा देवाद्विहन्तुं पुन-
 र्दैवं सिद्धमहोद्यमा कृतधिया भन्देव संतोषकृत्
भूभृत्सद्म विहारकौतुकजुषो धात्रीव यस्याः श्रियो
 धर्मस्यागमपद्धती रसवतां सन्मार्गदीपावलिः ॥ ४ ॥
कीर्तिश्रीव्यवहारसांधनतया पुंसां प्रधानं नयः
 संदेहार्णवमजदीश्वरमनःसंतारणे सत्तरिः
मन्त्रस्थानमुदारताजतरणिः कामारिंदर्पापहा
 चेतःसद्मनि सज्जनस्य रमते नानाविनोदास्पदम् ॥ ५ !!