पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
काव्यमाला ।

रागात्संमुखमेत्य खण्डनसहो धन्योऽघरो रागवा-
 न्कि नाशाकि पयोधरेण गुरुणा वक्षःशिलाताडनम् ।
न त्यक्तं जघनेन पौरुषमितो यावन्न जातो जये
 कर्णेन त्रपयेव भूषणमधः क्षिप्तं स्थितेनैकतः ॥ ९७ ।।
प्रातःकञ्चुककर्मणीन्दुशकलं दृष्ट्वा कुचोपान्ततो
 बालाचष्ट करद्वयाय निभृतं प्रच्छादयन्ती मुहुः ।
मूलं न क्षतमद्य ते नयनयोराकेकर पश्यतोः
 कर्णोपान्तमपागमत्कथयितुं बाह रणकपणः ॥ ९८ ।।
नीली मेचकपट्टसूत्ररचिता काञ्ची रणन्ती कलं
 ताहपीननितम्बविम्बफलके बद्धा स्खलद्वाससि ।
कन्दमरनाथकेलिशिस्वरिप्रस्थे चरन्ती मुहुः
 कूजन्तीरनिविष्टसारसशिशुर्जम्बूनदीवाभवत् ।। ९९ ।।
दीर्घाः संप्रति वासरास्तनुरियं नाना त्रियामा तमी
 सख्यो दीर्घकथालसा निधुवनं दीर्घायुरेवावयोः
दम्पत्योरिति जल्पतोः प्रतिनिशं नात्रावकाशः क्वचि-
 नेत्रे केवलमन्तिके गुरुजनस्याने स्थित निद्रया ।। १०० ॥
प्राची रागसमाकुला न सुदतीमानन्दयेदीक्षिता
 प्रातः शैशवकैतवं कथयति श्रीखण्डशैलानिलः ।
विच्छायव सुधानिधरुपरि सा इष्टिः पुरस्तात्पते-
 दित्थं द्वारमुदाजहार वसत्तेः कामी पुरः शिल्पिनः ।। १०१ ॥
सख्यः किं स्तुत ता नवापि ककुभः स्यादुत्तरैवोत्तमा
 यस्यां शंकरशैलजार्धकथया दृष्टो न मानोदयः ।
यस्यामेकरुचिः शशी न हिमतः पद्मं न याम्यो मरु-
 न्न स्वेदो रतिपर्ययेऽपि सततं दीर्घा कया यामिनी ॥ १०२ ॥
किं त्वं जागरितोऽखिलामपि निशं सुप्ता कदाहं पुन-
 र्येनैवं मुषिताघच्छविरसौ प्राच्या समुजृम्भते