पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
काव्यमाला ।

दुष्टास्ताः पुरुषं निरीक्ष्य रमणीपादार्द्रालाक्षारसे-
 नाच्छेनाङ्कितवक्षसं ननु मुधा यासां व्यथा चेतसि ।
रागाशोकमहीरुहोऽन्तरुदितः किं नावकेशी भवे-
 च्चेदन्यापि तथाविधेन न पदा निःशङ्कमाताडयेत् ।। ८४ ।।
पूर्णं चन्द्रमयोगिनीजनमनःसंतापसंपादकं
 सत्यं कामविदो वदन्ति विरहे चन्द्रादयो दुःसहाः ।
एतत्त्वत्तनुलमचन्द्रकलया सङ्गे तवैवाधुना
 वक्षो दीर्यत एवं विद्धि झदिति त्वं नाथ दूरं व्रज ।। ८५॥
दोष्णोः पत्रकमुद्रणा नयनयो रागोऽधरे कज्जलं
 गात्रेऽपि क्षतमौचिती सुभगयोः स्याद्वाससो व्यत्ययः ।
आश्लेषेऽपि परस्परं परिमलः द्रागङ्गररागक्षतिं
 किं मूलो हृदि पादपल्लवगलल्लाक्षारसस्यादरः ।। ८६ ।।
दत्ते तामरसेऽलिनाधरपुटे दृष्टा वराकी सखी
 वासस्तत्परिधाय मुञ्चसि चिरं येनाङ्गरागं वमेत् ।
मुद्रायै चटुले तथा विदधती प्राप्ता निशीथेऽधमा
 नाभिज्ञानमुदाहरेति सुदती दूत्या रतं शंसति ।। ८७ ।।
नाथ त्वं वधुवल्लभो वयममी जाता दयाभूमयो
 भूयस्तल्पमुपागतोऽसि सहसा तत्तेऽधिकं साहसम् ।
अन्यस्त्रीजनमुक्तमुक्तमघम स्पष्टापराधं नरं
 चित्तेनापि खलु स्पृशान्ति न शठं चण्डालवद्योषितः ।। ८८ ॥
दूरादस्थितमुक्तमिष्टमधिकं स्वैरं स्वयं बीजितं
 पृष्ठं स्वागतमीरितं च रजनीवृत्तं सखीनां मिथः ।
लिप्तं वक्षसि चन्दनेन शयनं निद्रोचितं कल्पितं
 यामिन्या मुषितं वितीर्य कुसुमं व्यक्तोऽपराधः कृतः ।। ८९ !
अक्ष्णोनिक्षिप कज्जलं श्रवणयोराधेहि नीलोत्पलं
 पत्रं चारुकपोलयोर्लिख कचं पुष्पस्रजा पूजय ।