पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
दूतीकर्मप्रकाशः ।

नो जानासि तवाङ्गसङ्गिचरितं ज्ञातुं यदिच्छास्ति चे -
 त्सायं क्लेशमुपाय्य भर्तृसदनादागच्छ होऽस्मद्गृहम् ।।
  (इति प्रतिवेशिनी।).
तत्तद्वचनचातुर्यभावं दर्शनमात्रतः।
जानाति परचित्तस्य विशेषज्ञा तदा यथा ॥ १४ ॥

नाथेनाधरखण्डनं निशि कृतं ज्ञातुं न शक्ता मुदा
 प्रातर्यातृषु मध्यगातिचतुरा भिक्षोः शिशोर्भावनम् ।
ज्ञात्वा सान्तरलज्जितातिसहसा गच्छेति मुक्ताकणा-
 स्तस्यै चार्पति कण्ठलग्नसगुणान्सा ते कथं यास्यति ।।
  (इति परचित्तविशेषज्ञा ।)
फलपुष्पादिसंकेतं कथंचिदपि यत्कृतम् ।
तज्जानाति च या चेष्टासंकेतकोविदा यथा ।। १५ ।।

कर्पूरं सितपर्णचूर्णसहितं सुश्वेतपूगीफलं
 क्षिप्त्वा कञ्जकरण्डके स्मितहरिर्दूतीकरे न्यस्तवान् ।
सा लक्ष्मी समुपेक्ष्य सस्मितमुखी तस्याः पुरं स्थापय-
 न्पद्मान्तःस्मितपूर्वकं मृगमदं दत्त्वा पुनः प्रेषिता ।।
  (इति चेष्टासंकेतकोविदा ।)
वदन्ती मधुरं मन्दं वसनादानदानतः ।
न्ऱुरत्नमद्य दृष्टं में त्वद्योग्यो रजकी यथा ॥ १६ ॥

रे रे रे रजकि त्वयाद्य वसनं धौतं न किंचित्कथं
 सत्यं स्वामिनि कारणं शृणु तथा वक्तुं न शक्तास्म्यहम् ।
यं दृष्ट्वा प्रमदा भवन्ति विमदाः सोऽस्मिन्पुरे वर्तते
 त्वद्योग्यः कियती त्वहं युवतयः सर्वाश्च तन्मोहिताः ।।
  (इति रजकी॥
•••••••••••••••••••••••••••••••••••••••• ।
••••••••••••••••••••••••••••••सौचिकी यथा ॥१७॥