पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
काव्यमाला।

शक्रीश्चक्री धरणफणिभृन्नैव भङ्क्तुं समर्थ-
 स्तस्याः शीलं किमिह खगराण्मेऽपरं मोहशङ्का ।
त्वं तच्छङ्कामयनय बलात्संनिधिं संप्रगम्य
 प्रायो दृष्टं भवति सकलं वस्तुमात्रं प्रमाणम् ॥ ७० ॥
आश्वास्यैवं कथितवचनैस्तच्छुचं संप्रहृत्य
 पश्चाद्गत्वामरपुरपतिं वाचमित्यं हि जल्पन् ।
किं चाज्ञातं विहितमधुना कोऽपदे तेऽनुरागः
 प्रायो लोको भवति विकलः प्राक्च मृत्योरचिन्त्यात् ।। ७१ ॥
गर्जत्यब्धे विलसति सदा चक्रचापेऽतिदीर्घे
 वाणीं मुश्चत्यथ कलगिरा कोकिलानां समूहे ।
शीतोद्गारे प्रसरति वने मार्गपक्षिबजे च
 त्यक्तुं को वा प्रभुरिह हृदो वस्तुतो वामनेत्राम् ।। ७२ ॥
उष्णान्वातान्क्षिपति दुरसा संहरत्यम्बुचक्र-
 मन्तस्तापं जनयति परं बाधयत्यम्बुजारात् ।
ग्रीष्मस्यालं सपति तपने धारयत्यम्बुतृष्णां
 तां योगीवानिशमजपदं चिन्तयामि त्रिकालम् ॥ ७३ ।।
नो वा हन्ति द्विरदमतुले शीतकाले मृगेन्द्रो
 नो वा दूर्वा चरति समजोऽप्यत्र क्षुद्रः पशूनाम् ।
यत्र प्रांतर्न पतति रुचः संनिधानेऽपि बह्ने-
 र्विप्रस्तस्मिन्मम मनसिजस्तां विना बाधतेऽङ्गम् ॥ ७४ ॥
गत्या हंसी कुवलयदलं चक्षुषा निर्जयन्त्याः
 शुभ्रत्स्वर्णद्युतिचयतनोस्तर्जितानन्तलक्ष्म्याः ।
भो ताराया विषमविरहे वैरिणां नामतुल्ये
 मृत्योर्गेहं वदि नहिं गतः सप्तक्न्मेऽमरत्वम् ।। ७५ ॥
विश्वं कुर्वन्विधिरच वरं चन्द्रमध्ये गृहीत्वा
 चक्रे तारामुखसरसिजं सेन छिद्राण्यभूवन्।