पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
काव्यमाला।

म्रान्तो गच्छन्निजविधिवशात्संपतज्जीर्णकूपे
 तृण्वां दोष्णा धरति पथिकस्तं च सालं न पातुम्
तद्दुःखार्ता निजतनुमल प्रक्षिपेत्तेन साकं
 तर्हि त्वं किं जगति विदितो मेऽत्र कार्ये न कुर्याः ।। ३१ ।।
नार्यो बह्व्यः सुकुलजनुषः सन्ति मे मित्र गेहे
 सैकैव स्त्री निजवरगुणैश्चर्करीति प्रशोभाम् ।
नानादिको रविरपि तरां न प्रभात्यम्बरेऽस्मि-
 न्पूर्वा काष्ठामुदयमतुलं संददानां विहाय ॥ ३२ ॥
नार्यस्तारामनु च भुवने माग्यसौभारवक्त्यो
 नार्यस्तारामनु च भुवने शीलसंपन्निवासाः
नार्यस्तारामनु च भुवने भर्तृभक्त्येकरागा
 नार्यस्तारामनु च भुवने दीनदानप्रदात्र्यः ॥ ३३ ॥
साक्षाद्भोगस्तव शुभतनोः पापतश्चातिदूरं
 तार्ह खमे भवतु स पुनः सोऽपि मे सौख्यहेतुः
क्षीराभावे क्षुधितवपुषा तक्रकं किं न पेयं
 प्राप्तिर्भद्रं कथमपि चिरान्नैव मूलप्रहाणिः ॥ ३४ ॥
संस्मर्तुर्मे सुरतसमये पादयोस्ते नटन्तं
 सन्मञ्जीरैः श्रिततनुदवं लीलया नीलकण्ठम् ।
तत्पक्षौर्वा तनुसुखकरं स्वेदबिन्दुप्रमार्जे
 कान्ते रात्रौ कथमपि चिरान्नेत्रयोर्न्नैव निद्रा ॥ ३५ ॥
गत्यास्ते वा स्मरणमसकृद्विप्रयोगे गजेन्द्रो
 गच्छन्वेण्याः प्रविपुलवने कारयेश्चोत्फणो हिं
चित्तं कान्ते प्रततमदनं केवलं नो दुनोति
 वैसाः कञ्जोऽवघृतसुकलेश्चक्षुषोः संमुखोऽस्य ।। ३६ ॥
गौरे कण्ठे विजितजलजे तद्वियोगस्य भीत्या
 क्षिप्तो हारोऽसुरसुरमतो विद्ययाप्तो भया न ।