पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
कव्यमाला ।

वध्वो विद्याधरकुलभवाः संनिसर्गैकरूपा
 यासां साम्यं ललिततनवो यान्ति नो नाककन्याः
तास्त्वं पश्यन्स्थिरतरगनिर्मा स्म भूर्मिञ्च मार्गे
 धीराः ख्यातास्त इह भुवने येऽन्तराये न भन्दाः ॥ १८ ॥
ग्रीष्मातापैर्ग्लपितवषुषामर्थिनां चातकाना-
 मुच्चास्यानां कृषिकरनृणां संददानोऽम्बु मेधः ।
याता मार्गे प्रबलबलिना नैद हन्यस्त्वयासौ
 प्रायो रक्षाः परहितकरादायिनो दत्तसाराः ॥ १९ ।।
नीला अद्रौ बहुफलघृतो मानवानामगण्या
 दाचाद्भीताः सहजकृपया ये नगा मुक्तमार्गाः ।
तांस्त्वं धुत्वा हिततनुधृतस्तत्फलैरेणवर्गा-
 न्कुर्वस्तृप्तान्पवनपदवीं योषकेष्वग्रगण्याम् ॥ २० ॥
प्राणानां तत्तरुणिविरहे कुर्बतां निर्गमें द्रा-
 ग्दक्षेहं तान्पुनरिति तनाचाशयास्थानकं च ।
मोहादित्थं पवन गमनं द्यागमं च प्रयातां
 रक्षा कार्या विततकरुणां कुर्वतात्र त्वयालम् ॥ २१ ॥
गच्छन्द्रष्टा करिणमतुल देवराजस्य मार्गे
 साधोः सारं चरणयुमलं वन्दितुं वागतस्य ।
शुण्डावातैर्गिरितटनगान्पालयन्तं प्रचण्डै-
 र्भूमौ शश्वनिजतनुभरात्पीडयन्तं फणीशम् ॥ २२ ॥
त्वं गङ्गाया जललवकणैस्तत्तटावर्तिपुष्पै-
 र्मुक्तारूपैः समदमधुपोद्भुतशङ्कारसारैः
भूत्वा शीतः परिमलतनुस्तन्नगैश्चातवेगो
 हन्या ध्याने निहतमनसां योगिनां बुद्ध्यातायम् ॥ २३ ॥
शाटी भूमेर्विपिनवसतेर्योगिमः किं जटा वा
 के निर्मोको घरफणिनश्चागतस्यात्र लोके ।