पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिह्लणकाव्यम् । त्राहि त्वं मरणात्सुदेवि तनयामारुह्य हर्म्यं महा- नसमाकं ननु बिन्दुपातनमपि श्रोष्यत्ययं नैव सा । कृत्वा द्वारसुयन्त्रितं दृढतरं बद्धा च वाचः स्वकं प्रासादादवनौ पतिप्यति ध्रुवं दृष्ट्वा हतं सद्गुरुम् ॥ १४४ ॥ या नार्यः समुपागता द्विजवरं द्रष्टुं समेत्याथ ताः शोकादात्मभुवो यथा सुवचनैः संपीडिताः सत्कवेः संचिन्त्याशु गता नृवीरनृपतेरन्तःपुरं सुप्रभं विज्ञाता महिषी तदेव वचनं सख्याः समक्षं तदा ।। १४५ ।। स्त्रीणां वाक्यं तदा श्रुत्वा सत्यं सख्या उदाहृतम् । सुतारा विहलाङ्गी सा मूर्छिता पतिता भुवि ।। १४६ ॥ ततो भाजनवासेन श्वसिता स्त्रीजनैः समम् । उत्थाय बोधिता चेत्थं शीघ्रं विज्ञापयेश्वरम् ॥ १.४७ ।। ज्ञातं देवि यदद्य शोकयजनं विप्राय माधा भृशं भाव्यं तद्भविता स गोप्यवचनं धर्मस्तथा श्रूयताम् । पुत्री ब्रह्मवधे प्रणश्यति ध्रुवं लोकापवादं मह- ज्ज्ञात्वेत्थं नृपवीरसिंहनृपतिं विज्ञापयाशु स्फुटम् ॥ १४८ ॥ नरवर दुहिता ते मृत्युमेष्यत्यति दूरं कविवरनिहते सा सत्यमेतत्समक्षम् । द्वयमिह समुपेतं ब्रह्महत्या सुताया निगमजनविरुद्धं सर्वथा नैव कार्यम् ॥ १४९ ।। दुःखेन दीनवदना सुतायाश्चरितेन सा । मन्दं मन्दं तथोत्थाय निरुत्साहं गता नृपम् ॥ १५० ।। इत्थं निशम्य वचनं नृपपट्टराज्ञी क्षीणां वचः सुनयजं कलिकल्मषघ्नम् । गत्वा जगन्नृपवरं सहसाश्रुपूर्णा स्त्रीणां तदेव वचनं चरितं सुतायाः ॥ १५१ ।।