पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

इति श्रुत्वा धीमान्सहजपरियुक्तो द्रुपदजा-
समेतः स्वं सैन्यं संकलमुपदिश्यानुगमने ।
रथालढो दिव्याभरणवसनो धर्मतनयः
प्रयातः साशङ्को विदुरसहितो हास्तिनपुरम् ॥ १०७ ॥

इतीति । स्पष्टम् ।।

प्रविश्याथ अज्ञानयनभवनं योग्यविधिना
कृतातिथ्यः सर्वान्प्रणतिमिरथाभ्यर्च्य मुदितः ।
निशां नीत्या प्रातः शकुनिरचितं धूतसदन
विवेश बीमादिभिरपि चतुर्भिः परिवृतः ॥ १०८॥

प्रविश्येति । सैः । भ्रातृमिरिति शेषः ।

अथातो दुर्योधनसहितगान्धारपतिना
नृपः सोऽक्षक्रीडामभजत यथायाः प्रथमजः ।
वृतो भीष्मद्रोणार्यमतनयबाहीककुरुराट्

कृपाश्वत्थामाधैर्विदुरनृपपुत्रप्रभृतिभिः ॥ १०९ ॥ अथेति । स्पष्टम् ॥

हिरण्यं कुप्याद्यं मणिनिचयमर्थौघमखिलं
निखर्वाब्जानेकप्रयुतनियुतायं यदपि च ।
महीमश्वाञ्जात्यान्गिरिसमशरीरानपि गजा-
नजैषीदुर्घते कुटिलतरबुद्धिः स शकुनिः ।। ११० ॥

हिरण्यामिति । कुप्यमिति साभ्यां यदन्यत्तत्कुप्यमित्यर्थः । अर्थानां ओघम् । अर्थरैविभवा अपि' इत्यमरः । जात्यानुत्तमजातीयान् ।।

ततोऽजैषीद्यूते नकुलसहदेवावनिलजं
गुडाकेशं पश्चाच्छकुनिकितवो धर्मतनयम् ।
अथैनं प्राहैवं द्रुपदतनयांद्यूतविधिना
पणीकृत्यात्मानं परिकलय मोक्तुं जयसि चेत् ॥ ११९ ॥

तत इति । परिकलय विचारय ।।

मराजैषीत्तामप्यथ शकुनिकान्धतनया-
म्बिकापुत्री हर्षं परतरमगुस्तत्र सदसि ।