पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् ।

त्वयेति। सरलमतिनेति साकूतोक्तिः । आरण्यानां वानप्रस्थानां यः प्रगुणविधि- स्तद्भाजाम् ॥ कारणबाहुल्यात्त्वां प्रतीदं दुःखं श्रावितम् , प्रतीकारस्त्वस्मदधीन इत्याह---

पिता वृद्धो मान्यस्त्वमसि मतिमान्कृत्यविदिति
खदुःखं प्रोक्तं ते तदिह बहुभिहेतुभिरिह ।
अहं कर्णो दुःशासनसुबलजौ चापि नियत
समर्थाश्चत्वारो ह्यभिलषितसिथै किमपरैः ।। ९३ ॥

पितेति । स्पष्टम् ॥

मनु कथं चत्वार एव भीष्मद्रोणादीनां सत्त्वातत्राह-
गुरुणिः स्नेहं वहति कपिकेतावतितरां
सं भीष्मोऽपि प्रायः कलयति मुदं धर्मतनये ।
प्रकारैः सर्वैस्तान्मजति विदुरः पाण्डुतनया-
नुदासीनस्त्वं चेदहह विधिरेवाद्य कुटिलः ॥ ९४ ॥

गुरुरिति । स्पष्टम् ॥

वचः साधिक्षेपं नृपतिरिति पुत्रस्य मनसा
विचिन्त्य ज्ञात्वात भृशमनुनयन्त्राह मतिमान
तवापि क्षोणीशाः सुत भुवि विनेयाः क्रतुवरं
त्वमप्येवं कर्तुं प्रभवसि सहायैः परिवृतः ॥ ९५ ॥

वच इति । अधिक्षेपस्तिरस्कारस्तत्सहितम् । अनुनयंप्रकारमाह-तवापीति ।। सहायानेवाह--

अहं भीष्मो द्रोणस्तदनु तनयोऽस्याङ्गनृपतिः
प्रियोऽयं ते दुःशासन इह विधेयाः सविदुराः ।
तथान्ये शल्याद्या मगधमरुकर्णाटपतयः
कलिङ्गाः काम्बोजा-अपि बत तवाज्ञापरवंशाः ॥ ९६ ॥

अहमिति । गुरोस्तनयोऽश्वत्थामा ॥ क्रियन्तां संभारा विविधवसुभाराश्च यजन- क्षितिः सम्य या विविधशुभयूपैः परिवृता ।