पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

असंख्यातं सूदैरुपहृतमभूद्भोजनविधौ
दिवारात्रंं राजंस्तदिह कुतुकं मे जनयति ॥ ६९।।

पय इति । द्विजानां सुहितं तृप्तिं करोतीति तथा । सूदैः पाककृद्भिः ।। दानं निरूपयति---- गजानामश्वानां द्रविणनिचयानां सुविलस- द्युवतीनां रत्नानामपि सुवसनानां च निचयः । द्विजातिभ्यः सृष्टः प्रतिदिनमसंख्यः सुमतिना

पृथायाः पुत्रेण क्षितिपवचसो नास्ति विषयः ॥ ७० ॥
गजानामिति ।

द्रविणं द्रव्यम् । हिरण्यं द्रविणं द्युम्नम् इत्यमरः । सृष्टः प्रतिपादितः ॥ 

शिशुपालवधहेतुभूतं श्रीकृष्णपूजनमाह- 

इदं चित्रं चान्यच्छृणु नरपतेः तत्र यदभू-
समाजे पूजोपक्रमणसमये पार्थमनसि ।
विमर्शोऽभूदित्थं प्रथममिह कस्यार्चनविधि-
र्विधेयो देवर्षिक्षितिपतियुते यज्ञसदसि ।। ७१ ।।

इदमिति । चित्रमाश्चर्यम् । विमर्शो विचारः कस्य प्रथमं पूजनमित्येवरूपः ।।

ततस्तूष्णीं सर्वेष्वनधिगततत्त्वेषु सदसि
स्थितेषु प्रोवाच क्षितिप सहदेवः समयवित् ।
विहाय श्रीकान्तं निखिलजनकान्तं नरपते
नितान्तं कः पूज्यः कथय यदि चित्तेऽस्ति विकृतः ।। ७२ ॥

ततः इति । अनधिगततत्त्वेषु अप्राप्तनिश्चयेषु ।।

निधानं भक्तानां सुकृतमपिधानं समयिनां
-समाधानं बुद्धेः किमपि च विधानं श्रुतिगिराम्
प्रधानं पुण्यानां विमलपरिधानं नयनयो-
र्मुदाधानं हित्वा क इव परिपूज्योऽन्यविबुधः ॥ ७३ ॥

निधानमिति । निधानं निधिः । अपिधानमनावृतम् । विधानं श्रुतिप्रतिपाद्यम् ।।