पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् । न संभवतीत्येकेनापरस्य बाधो क्तव्यः । स च बलवता दुर्बलस्येति स्थितिः । तदुक्तम्- पारदौर्बल्यमिति । यदपेक्षया यत्परं तदुर्बलम् । तत्र हेतुः अर्थविप्रकर्षादिति । पूर्वापेक्षया बिलस्बेनार्थप्रत्यायकत्वात् । तत्र निरपेक्षो रवः श्रुतिः । यथा ब्रीहीनदह- न्तीति । अत्र क्रियाजन्यफलभागित्वं कर्मत्वं बोधयन्ती द्वितीया निरपेक्षैव ब्रीहीणामवधा- तशेषित्वं प्रतिपादयति । अर्थविशेषप्रकाशनसामर्थ्य लिङ्गम् । यथा बहिर्दैवसदनं दामोति। अन्न लवनार्थप्रकाशतया बर्हिलवने विनियोगः । परस्पराकाहावंशात्कांचेदेकस्मिन्नर्थे पर्यवसितानि पदानि वाक्यम् । यथा देवस्य वासवितुः प्रसवेविनोबाहुभ्यां पूष्णों हस्ताभ्यामनये जुष्टं निर्वपाभीति । अत्र लिझेन निवापे विनियुज्यमानस्य समवेतार्थभागस्यै- कवाक्यताबलेन "देवस्य वा इत्यादिभागस्यापि तत्र विनियोगः । लब्धवाक्यभावानां पदानां कार्यान्तरापेक्षावशाद्वाक्यान्तरेण संबन्धः। आकासापर्यवसन प्रकरणम् । यथा स- मियो यजतीलादि । अस्य हि दर्शपौर्णमासकथंभावाकाङ्क्षायां पाठवशाच्छेषत्वम् । स्थान क्रमः । स बानेकस्यानातस्य संविधिविशेषान्मानम्। यथा दधिरस्यदब्धो भूयासमित्याने यानीषोमीययोरुपांशुयागः क्रमेण ब्राह्मणेषु पठितः, मनभागेऽपि कमेणानुमन्यत्रयं पठि- तम्, तत्राग्नेयाग्नीषोमयोलिङ्गेनैव विनियोगसिद्धिः । दब्धिरसीयन तुन लिङ्गादिविनि- योजकम् । किंतु यस्मिन्प्रदेशे ब्राह्मणे उपांशुयागविधानं तत्रैव मन्त्रेऽप्यस्य पाठ इति क्रमादुपांशुयांगानुभश्रणेऽस्य विनियोगः । समाख्या योगबलम् । यथा होत्रमौद्गात्रामि- त्यादि। तत्र होतुरिदं हौत्रमित्यादियोगवलेन होत्रादिसमाख्यालानि कर्माणि होत्रादिभिरनु- ठेयानीति । विरोधोदाहरणान्चाकरे द्रष्टव्यानि । अयमेव सूत्रनिर्देशः पूर्वपद्यार्थे कृतः । लिङथमिति । ज्योतिष्टोमेन वर्गकामो यजेत' इत्यत्र 'यागेनेष्टं भावयेत्' इति यज- धातोर्यागरूपोऽर्थः । लिडश्च इष्टभावनरूपोऽर्थोऽभ्युपगम्यते । त्रिविधविधिवादमिति । अपूर्वविधिनियमविधिः परिसंख्याविधिरिति । व्याकरणखरूपमाह---- समुद्भूतं यत्तज्जगदुपकृतौ पाणिनिमुने- र्मुखाम्भोजात्कात्यायनकृतविशेषार्थकलनम्। भुजङ्गेन्द्राधीशोद्भवगहनसद्धाष्यविवृति- प्रकर्षाव्यं शास्त्रं सदसि कथयन्तोऽतिसुधियः ।। ६० ।। समुद्भूतसिति । जगदुपकृताविति निमित्तार्थे सप्तमी । पाणिनिकात्यायनपतञ्ज- लिभिः सूत्रवृत्तिमहाभाष्याणि कृतानीति तथात्रोक्तं तच्छास्त्रं पाणिनिव्याकरण कथयन्तो दृष्टा इति पूर्ववदन्वयः ।। ज्योतिःशास्त्रमाह द्वाभ्याम्- धनुर्ज्यासत्कोटिप्रततमुजसंज्ञादिललितं ग्रहाधीशप्रोक्तं गणितगुरुगर्गाद्यविगतम् ।