पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

‘मनोदूतम् । तुरङ्गानिति । उपदीकृत्य उपायनीकृत्य ।। इति द्वास्थैरुच्चैरधिगमितनत्यादरविधी- न्निरुद्धान्द्वार्येव प्रततविविधोषायनयुतान् । समायातान्राज्ञः कथमपि निविष्टान्नृपतिना कृतायामाज्ञायामहमिति तदापश्यमखिलान् ।। ५६ ॥ इतीति । उच्चैरिति यथा द्वार स्थितास्तेऽपि विज्ञप्तिं शृण्वन्ति तदर्थं अधिगमितः प्रापितो नत्यादरनिधिर्येषाम् । निरुद्धानिति । आज्ञां विना प्रवेष्टुमशक्यत्वात् । अपश्य- मिति त्रयाणामन्वयः ।। अर्थ तंत्र वेदशास्त्रसंपन्नानां ब्राह्मणानां समाजं तत्तच्छानप्रमेयैकदेशनिरूपणपूर्वकं च शास्त्रस्वरूपकथनं सुयोधनोक्त्या निरूपयति 'ऋत्रः' इत्येकादशभिः । तत्र वैदिकानां पठनप्रकारमाह - ऋचः शिक्षाभ्यासाधिकललितकण्ठादिनियत- स्थलप्रोद्यद्वर्णस्वरमधुरताराः श्रुतिसुस्वाः ।। यजूंषि स्वच्छन्दं क्रमपदजटाजूंषि मुनयः सुसामान्याथर्वाण्यपि किल पठन्तः क्रतुवरे ॥ ५७ ।। ऋच इति। शिक्षायः 'अथ शिक्षां प्रवक्ष्यानि पाणिनीयं मतं यथा' इत्युक्तरूपायाः शिक्षा कल्पो व्याकरणम् इति वेदाङ्गभूतप्रन्थविशेषस्य योऽभ्यासो गुरुमुखात्संप्रदाया- सुस्वरेण पठनं तेनाधिकं ललिता मनोहराः कण्ठादीनि योनि नियत्तस्थलानि वेभ्यः प्रो- धन्त उच्चायमाया ये वर्णी अकाराधाविषष्टिः खराचोदाचादयस्तैमधुरास्तारा उच्चैः प- यमानाः । ततः कर्मधारयः । अतएव श्रुत्योः कर्णयोः सुखकारिणी ऋचः: पठन्तः ऋक्प्रधाचं वेदम् । ऋग्वेदमित्यर्थः । क्रमपदजटाजूषि तथुवानि यजुःसामाथर्वाणि च पठन्तः । क्रसपदेत्यादि त्रयाणां विशेषणम् । लिङ्गविपरिणामेन ऋचामपि विशेष- णम् । ऋविशेषणं च लिङ्गव्यत्ययेन यजुरादीनां विशेषणम् । त्रिषष्टिवर्णातु हवदीर्घ- तभेदेन अणो नव दीर्घाभावात् । अवर्णलवर्णाश्चलार हखाभाषादेवाष्टौ । विसर्गा- मुखारजिह्वामूलीयोपध्मानीयाश्चलारः । एवं पञ्चर्दिशतावन्तश्च सगैः, यवलाः सानु- नासिका निरनुनासिकाश्च पद । एको रेफ: सुषसहलक्षाः षट् । एवं त्रिषष्टिः । शि- क्षाप्रकारस्तु-'आत्मा बुद्ध्या समेत्यार्थान्मनों युझे विवक्षया । मनः कायामिमाहन्ति सप्रेरयति मास्तम् ॥ भारतस्तूरसि चरन्सन्द्र जनयति खरम् । सोदीगो मध्यभि- हतो बक्रमापा मारतः । वर्णाजनयवे तेषां विभागः पञ्चधा मतः कालतः स्थालाप्रयत्नानुदानतः । उदात्तश्चानुदात्तश्च स्वरितश्च स्वराम्नयः । हखौ दीर्घः भूत इति कालतो नियमा अचि ॥ अष्टौ स्थानानि वर्णानामुरः कण्ड: शिरस्तवा ।