पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला तदवसरे राज्ञामपि प्रवेशो दुर्लभोऽभूदिल्याह त्रिमिः-- क्षणं तूष्णीमाःख द्विजगणसमाराधनपरो नृपः पत्नीशालामंधिवसति दीक्षामुपगत्तः इदानीं मौद्गल्यत्रितकुशिकजन्मात्रिपुलह- ऋतुव्यासस्फोटायनलिखितजाबालिसहितः॥५१॥ क्षणमिति । तत्र राजसूये राज्ञां प्रवेशसमये इति परिजनानां द्वारपालानां उक्ती- वचनान्यशृणवमिति तृतीयेनान्वयः । ननु श्रीकृष्णादीन्प्रति वक्तव्यं तत्राह- स भत्त्या विप्राणां चरणकमलान्यर्चति हरि- र्हिडम्बद्विडक्ष्याण्युपहरति भव्यान्यविस्तम्' । गुडाकेशः क्लेशानपरिगणवंस्तान्धरिचर- त्यजस्रं तत्पूजोपकरणपरौ चापि यमलौ ।। ५२ ॥ स इति । यमलौ नकुलसहदेवौ ॥ सदस्यैः शाण्डिल्यद्वितभरतपैङ्गारुणिवसु- प्रधानैर्लौगाक्षिध्रुवकवषजैमिन्यनुस्तैः । समाकीर्णे पुण्ये क्रतुसदसि नास्माकमधुना- ऽवकाशो विज्ञप्तेरिति परिजनोतीरशृणवम् ॥५३॥(विशेषकम्) सदस्यैरिति । स्पष्टम् ॥ अथ द्वारपालानां त्रिमिर्विज्ञप्तिमाह--- अयं काशीरस्त्वां प्रणमति तथा कोसलपतिः सभीहां त्वत्पादाम्बुजयुगलसंवीक्षणमहे । दधानो द्वार्यास्ते नृपतिलकचोलाधिपतिर- प्यसंख्यान्मातङ्गांश्चरणयुगले ढौकयति ते ॥ ५४ अयमिति । ढोकयति तपायभीकरोति । तुरङ्गाङान्धाराधिपतिरुपदीकृत्य सततं प्रतीक्षां कर्तुं ते निवसति नृप द्वारि नियतम् . तथा काञ्चीनाथः सममिह विभो चेदिपतिना स्थितोऽसौ काम्बोजो नृपवर तथा कैकयपतिः ॥ ५५ ॥