पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अपि च । द्राग्द्वारस्थितदन्तिदन्तमुसलोत्पाटप्रतिष्ठोल्लस- त्पौरस्त्रीपरिवेषपूरितमहाकीर्तिर्यशोदात्मजः । गोपीवृन्दृगन्तपीवरमहापीयूषधाराशत- स्नानक्लिन्नकलेवरः कलयतां कल्याणमव्याहतम् ॥ ४ ॥ अत्र लोकाः पृच्छन्ति- कस्यैष क्रियते चम्पूर्महीपालशिरोमणेः । गद्यपद्यमयी लोके श्रुतिचित्तसुखप्रदा ॥ ५ ॥ अस्ति समस्तमहीमण्डलाखण्डलप्राययादववंशावतंसमहाराजाधि- राजविराजितराजधानीविभूषितगढजयशलमेरो नाम देशः । स चु प्रथितवरसरोभिः सेवितः सर्वकालं विविधविटपिवाटीवृन्दविद्योतितश्रीः । कृषिभिरुचितकाले सर्वलोकोपकारी गढजयशलमेरो देशरत्नं विभाति ॥ ६ ॥ तत्रानेकनगरग्रामपाकारपरिखाप्रासादप्रतोलिकाप्रकारैरभिमण्डितान्त- र्मण्डलबर्हिर्मण्डलोद्देशः । गजगलदबिरलमदजलचलत्सेककुशलमुस- लाकारधारासंपातनिष्पातसंपादिताशेषभूकषाणाङ्गनाजनप्रवर्तमानमहाम- होत्सवाभिरामकामदेवोद्दामसजलजलदागमप्रतीतिप्रयोजकः । तत्रापि महापवित्रमतिसुप्रसिद्ध भाटीकुलम् । समस्तलोकेष्वतिसुप्रसिद्धं समस्तराजन्गणस्तुतं च । भाटीकुलं सर्वगुणानुपेतं वर्णाश्रमाचारपरायणं च ।। ७ ।। भूमण्डले कुण्डलतामुपैति यदोः कुलं चन्द्रकलाविशुद्धम् । तत्रापि भाटीकुलमप्रमेयं समस्तभूमावतिशोभमानम् ॥ ८॥