पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तत्र श्रीमत्तपगणपतेः सद्विहारानिलोर्मि- प्लुष्टातङ्कां फलदलसुमस्फातिसंपन्नवृक्षाम् । इष्टानेहः परिगतधनोद्भासि भूयिष्ठसस्यां द्रक्ष्यस्यर्हत्समवसरणापास्तदोपामिव क्ष्माम् ॥ ८९ ।। नम्रीभूताः प्रतिपदमहो लुम्बिवृन्दैः फलानां स्वणैर्योषा इव धनवतां सन्ति कम्राः कदल्यः । स्निग्धच्छायैर्मधुरफलदैर्मण्डपैर्गोस्तनींना गेहैर्ग्रामा इव सुमनसां तत्र कान्ता वनान्ताः ॥ १० ॥ दीप्ताः पुष्परविरलदला मण्डली चम्पकानां तत्रोद्याने तुलयति फलैर्लक्षिता पलवैश्च । नागश्रेणीममसृणसृणिं हेमघण्टावलीढां ..... 0-40 उद्यानानां नगरमभितः संततिर्भाति नाना- वृक्षैर्लक्षैर्विविधसुमनःसंवितानां लतानाम् । क्रीडद्दम्पत्युचितकदलीमन्दिरैर्बालकानां गेहैः क्रीडाभवनसरसी दीर्घिकावापिकाभिः ॥ ९.२ ।। पोतान्पोतानिव जलनिधेः कुक्षिनिक्षिप्तनाना- वस्तुस्तोमांश्चतुर भविता पश्यतस्ते विलम्बः । जाग्रज्जैत्रध्वजपरिगताञ्जङ्गमद्रङ्गतुल्या- पश्यन्नेतान्न भवति जनः कोऽत्र विक्षिप्तचेताः॥ १३ ॥ दुर्गो भर्गोज्ज्वलवपुरिहोत्कन्धरश्चन्द्रशाला- दम्भात्सौधच्छदिरुपचितो मौक्तिकच्छत्रशाली । नानायनप्रहरणधरो युद्धसज्जोप्रशस्त्रः क्षत्रस्यैष श्रयति सुखिनां धैर्यगर्वोद्धुरस्य ।। ९४ ।।