पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

इन्दुदूतम् । तस्योपान्ते सुखयति नदी नर्मदा नर्मदोर्मि- स्तोमै रोमोद्गममतिहिमैः कुर्वती नौस्थितानाम् । क्रीडद्गन्धद्विपमदरसोद्दामगन्धिप्रवाहा चञ्चत्क्रीडावनघनतटा नाव्यनीरा गभीरा ।। ८३ ॥ आलोक्य द्राग्भुवनममृतैस्तर्पयन्तं भवन्तं तातं भ्रातर्भवतु मुदिता नर्मदा ते तनूजा । प्राप्तोल्लासो भवतु च भवानप्यपेत्य क्षणेन संसारे यज्जनितजनकप्रेमबन्धो गरीयान् ।। ८४ ॥ तत्र स्थित्वा भृगुपुरमहावप्रवातायनाग्रे दृष्ट्वा हृष्टो निजतनुभुवो धावनोद्वल्गनानि । गच्छेः स्वच्छे तरणिनगरोपान्तभूमिप्रदेशे श्रीश्रीपूज्यक्रमविहरणध्वस्तपापप्रवेशे ।। ८५ ॥ खर्जूरीणां विपिनपटलीतुङ्गतालद्रुमाणां तत्र श्रेणिस्तपनतनयातीरभूमिप्ररूढा । मन्दं मन्दं प्रसृमरमरुत्कम्पितां मौलिकम्पैः श्लाघामन्तः सृजति नगरस्यास्य लोकान्तरस्य ।। ८६ ।। पोतश्रेणीपरिचयमिषात्तीरवेल्लद्विमाना मज्जद्वृन्दारकवरवधूर्नागरैर्नागरीभिः । स्वादुस्वच्छस्फटिकरुचिराम्भोभरैरुत्तरङ्गा तापी तत्र श्रयति तटिनी स्वर्गगङ्गानुकारम् ॥ ८७ ।। एनां संगच्छति जलनिधिः प्रत्यहं द्विस्त्रिरस्याः सौभाग्येनातिशयगुरुणा कार्मणेनेव वश्यः । अभ्रच्छन्नस्त्वमपि भवितास्येतयोर्योगकाले पित्रोः पश्यन्क इह सुरतं लज्जते नेजडोऽपि ॥ ८८॥