पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥श्रीः॥ काव्यमाला नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । चतुर्दशो गुच्छका। जयपुरमहाराजाभितेन पण्डितव्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, भुम्बापुरवासिना परबोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। द्वितीयं संस्करणम् । मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः, खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यं नीतः । शाक: १८६०, निस्ताब्दः १९३८. मूल्यमेको रून्यका।