पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ काव्यमाला ।

काकूक्तिप्रवणेन च प्रणयिना स्वागः प्रमाणीकृतं एतेनापि न याति हन्त कियता मानस्तवापैष्यति ॥'

एताश्च सर्वा अपि प्रत्येकमवस्थाभिरष्टविधाः-वासकसज्जा, विप्रलब्धा, खण्डिता, उत्का, कलहान्तरिता, अभिसारिका, स्वाधीनपतिका, प्रोषितपतिका चेति । मुग्धाया लज्जाप्राधान्यान्मानाभावाच्च नैते भेद; इति कश्चित् । वस्तुतस्तु खण्डितात्वप्रयो(जिक)[जकं] परभोगचिह्नितप्रियागमनमतो मुग्धायामपि तत्संभवः । इतरेयां तु सख्यादिप्रकरणकृतचेष्टादिना संभव इति । तत्र प्रियागमनावसरे आत्मानं मण्डयति रतिसामग्रीं च सज्जीकरोति सा वासकसज्जा । तदुक्तम्----'मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ।' एतेन योगसत्त्वात् लक्षणसत्त्वाच्चागमिष्यत्पतिकाप्यत्रैवान्तर्भवतीत्यपि सूचितम् ।

स्वीया वासकसज्जा यथा-- 'अमार्जि शयनस्थली सह तया प्रतीकैर्निजै- रधूपि भवनं क्रमाच्चिकुरधोरणीभिः सह । अगुम्फि बहुलावली सह मनोरथैरुद्गतै- रबन्धि वलभीगृहे सह विलोचनैस्तोरणम् ॥'

परकीया बासकसज्जा यथा... 'शुश्रूषाभिरकारि लोचनयुगं निद्रातिथि प्रेयसो- र्नीताः कज्जलकेतवोऽपि चरमावस्थां कथंचित्तया । उन्मीलन्नवकाकलीकलकलैः संकेतयन्त्या मुहुः प्रेयांस्तल्पतले सरोरुहदृशा भूयः परामृश्यते ॥'

सामान्यवनिता वासकसज्जा यथा--- 'यास्यति दास्यति कुचयोरेकामेकावलीं दयितः । इति तौ वारवधूटी कस्तूरीभिः परिष्कुरुते ॥'