पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आनन्दमन्दिरस्तोत्रम् । दीनान्सदा दितिसुतान्सितदन्ति हन्त हन्तुं मुदादितिसुताः प्रभवन्ति शक्ताः । शुम्भादिकेष्वतियलेषु विजृम्भितेषु कोऽन्यो विनात्र भवतीं प्रभवेच्छरण्यः ॥ १५ ॥ भूपेषु भूतिविभवं भवभागधेये त्वं बिभ्रती भविकमद्भुतमात्नोषि । दीनेषु हीनसदृशेषु च माद्दशेषु स्निग्धां सुधांशुसदृशं न दृशं तनोषि ।। १६ ।। इन्दिन्दिरप्रचलसुन्दरवृन्दनन्द- दिन्दीवरालिसदृशा स्वद्रिशाध्यमन्दम् । त्वं मां विलोकय पुरंदरवन्दनीये कोऽन्यः प्रनन्दयति चन्द्रमृते चकोरम्॥ १७ ॥ उत्तुङ्गरिङ्गदुरुगाङ्गतरङ्गंसङ्ग- भङ्गीविभासिततनुः सदनङ्गदस्त्री । काशीविलासवलिता हरतां मदन्तः- संतापसंततिमियं नितरां समन्तात् ॥ १८ ॥ कान्ताजनार्पितहिरण्यजकुम्भधारा- साराभिषेकिततनुर्वितनुद्विपः स्त्री। कर्पूरपूरसरदर्चिसमर्चिताङ्गी भङ्गीकरोतु मदभव्यभरं भवानी ।।.१९॥ वृन्दारकेन्द्रकरचञ्चलचामराली- चञ्चच्चलञ्चिकुरचारुचरित्रचित्रा। लोकेशकेशवलसच्छयचन्द्रवृन्द- नीराजिता नगसुता महितां मुंदे स्यात् ॥ २० ॥