पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।


त्रासेनैवाद्य सर्वः प्रणमति कदनेनामुनेति क्षतारिः पादोऽव्याचुम्बितो वो रहसि विहसता त्र्यम्बकेणाम्बिकायाः१२ इति विहसता त्र्यम्बकेण रहस्पेकान्तेऽन्यं विनयप्रकारमपश्यता चुम्बितः क्षतारिर्व्यापादितशत्रुरम्बिकायाः पादो वो युष्मानव्याद्रक्षतु । इतीति किम् । हे विजये पार्वतिसखि, अथवा विजये सति अमुष्मिन्विजयिनि विजयशा- लिनि रक्ताक्ते महिषरुधिराद्रींभूते ते पादेऽलक्तकश्रीर्न चिराजति । अथ च दलिताद्रीन्द्रसारद्विषो नाशितः पर्वतेन्द्रसमानगरिमा शत्रुर्येन तस्यास्य तव पादस्य हस्ताग्रेण संवाहनमपि हासः । किं चाद्याधुनामुना कदनेन महिषव- धेन सर्वो जनस्त्रासेनैव प्रणमतीति । चरणे यावकरसरञ्जनं हस्ताग्रेण संवाहनं प्रणामश्चेति त्रयमुचितम् । किं त्वत्र त्रयमपि न घटत इति महादेवेन तच्चु- म्बनमेव कृतम् ॥ भङ्गो न भ्रूलतायास्तुलितबलतयानास्थमस्थां तु चक्रे न क्रोधात्पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः । वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे- र्मुष्णन्त्यासून्सुरारेः समरभुवि यया पार्वती पातु सा वः ॥१३॥ सा पार्वती वः पातु । यया पार्ष्णेरंशेन पादतलपश्चाभागैकदेशेन समर- भुवि सुरारेर्महिषस्यासून्मुष्णन्त्या न केवलं भ्रूलताया एव भङ्गः कृतः, अपि तु तुलितबलतया अनास्थं यथा स्यात्तथा अस्थां कीकसानमपि अर्थान्महि- षस्य भङ्गचूर्णनं चक्रे । यस्य बलं तुलितं भवति तस्य पराजयेऽनास्था क्रिय- ते । भ्रूलताभङ्गो भ्रूकटिलत्वं क्रोधेन । किं च क्रोधात्पादपद्ममेव नोद्धृतम्, अपि तु अमृतभुजां देवानां महदन्तः शल्यमप्युद्धृतम् । देवा हि महिषं श- ल्यभूतमन्तश्चिन्तयन्ति स्म । अन्यच्च नूपुरमेव वाचालं मुखरं नो जातम्, अपि तु जयं शंसत्कथयजगदपि वाचालमजनि ॥ निर्यन्नानास्त्रशस्त्रावलि वलति बलं केवलं दानवानां

द्राङ् नीते दीर्घनिद्रां द्विषति न महिषीत्युच्यसे प्रायशोऽद्य ।


१. 'तिर्यक्',