पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चण्डीशतकम् ।


नखरजनिकृतां नखचन्द्राणामातपेन प्रकाशेनातिपाण्डुरतिशुभ्रः पार्वत्याः स पादो युष्मान्पातु । कथंभूतानां नखरजनिकृताम् । प्रालेयोत्पीडपीनाम् प्रालेयं हिमं तच्च धवलं भवति । तदुत्पीडनेन धवलिम्नः पुष्टता भवति । भगवती च प्रायेण प्रालेयशैलसंचारिणी । कस्येव पादः। पितुरिव हिमाच- लस्येव पादः प्रत्यन्तपर्वतः । पादशब्दो द्विरावर्तनीयः । अथवा स्वपितृचर- णसदृशश्चरणः । पितृसद्दशी कन्या धन्येति प्रशस्तत्वकथनम् । कीदृशः पादः। तुलितान्द्रीन्द्रसारः । अतिगुरुरिति यावत् । स कः । यः पादो देव्या एव नो वामः सव्यः, अपि तु छलमहिषतनोः कपटमहिषस्य नाकलोकद्विषो देव- शत्रोरपि वामो वैरी प्रतिकूलो वा । कुतः । धैर्यात्सत्त्वाधिक्यान्मुक्ता या लीला तस्याः समुचितं यत्पतनं पातस्तस्यापाते आरम्भे यद्वा समुचितपत- नेन आपाततः पीता गिलिता असवः प्राणा येन [अर्थान्महिषस्य] । यत्र धीररसविभावका धैर्यशौर्यादयो भवन्ति तत्र शृङ्गारव्यञ्जिका लीला न भव- ति। अत एव लीलामुक्तत्वमुक्तम् । ततो वैरिव्यापादनमुचितम् । तत आपा- ततोऽविभावितविचारं पीतासुत्वम् ॥ वक्षो व्याजैणराजः स दशभिरभिनत्पाणिजैः प्राक्सुरारेः पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु । इत्युत्पन्नाभिमानैर्नखंशशिमणिभिर्ज्योत्स्नया स्वांशुमय्या यस्याः पादे हतारौ हसित इव हरिः सास्तु काली श्रिये वः ११ सा काली वः श्रियेऽस्तु । सा का । यस्याः पादे हतारौ घातितशत्रौ सति स्वांशुमय्या ज्योत्स्नया नखशशिमणिभिर्नखचन्द्रकान्तैर्ह रिरिति हसित इव बभूव । इतीति किम् । प्राक्पूर्व सुरारेर्हिरण्यकशिपोर्वक्ष उरःस्थलं व्याजैण- राजः कपटसिंहो नरहरिर्दशभिः पाणिजैनखैरभिनत् । एते वयं तु युवतिच- रणजाः, पञ्चैव शत्रुमस्तं नयाम इत्युत्पन्नाभिमानैर्जातगर्वैः । हरेर्नखा: करजाः, चयं युवतिचरणजाः, ते दश वयं पञ्च, तैर्वक्षोमात्रं विदारितमस्माभिस्तु शत्रुरस्तं नीतः, इत्यभिमानकारणम् ॥ रक्ताक्तेऽलक्तकश्रीर्विजयिनि विजये नो विराजत्यमुष्मि-

न्हासो हस्ताग्रसंवाहनमपि दलितान्द्रीन्द्रसारद्विषोऽस्य ।


१. 'अतिरुचिरनखैः'. २. 'शान्त्यै शिवा वः'. ३. 'तुलिताद्रीन्द्र-