पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/241

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलज्जलविञ्दुभिरूर्ध्वविपाटितचन्द्रबिम्बदलैरिव निजाट्टहासावैरिव शेषफणाशकलैरिव पाञ्चजन्यसहोदरैरिव क्षीरोदहृदयाकाआररुपपादितमौक्तिकमुकुटविभ्रमैः शुचिभिर्मन्दाकिनी पुण्डरीकैः कृतार्चनम् , अमलगुक्ता?ईआलाघटितलिङ्गम् ? अशेषत्रिभुवनवदितचरप्गम्चरा चरगुरुम् , तुर्मुग्?म् ? भगवन्तं व्यम्बकम । तस्य च दक्षिआआआआं मूर्तिमाश्रित्याभिमुरवीमासी नाम् ? उपरचितब्रह्मासनाम् ? अतिविस्तारिणा सवःदि?खप्लावकेन प्रलयविष्ठतक्षीरपयोधिपू रपाण्डुरेणातिदीघःकालसचितेन तपोराशिनेव सर्वतो विसर्पता पादपान्त?रस्त्रि?एतोजलनेभेन पिण्डीभूय वहतेव देहप्रभावितानेन सगिरिकाननं दन्तमयमिव तं प्रदेशंकुर्वतीम् अन्ःक्षैव ःवलय?तईत् कैलत्सगिरिम् ? अ?एदर्द्रशुऋरीप लेचनपथप्रविष्टेन श्वेतिमानमिव मनाअ नयन्तीम् अतिधवलप्रभापरिगतदेहतया स्फष्टईकगृहगतामिव दुआधसत्किलमग्नामिव विमलचेलांशुकान्त येपु तीआः । गलज्जलत्वईञ्टुराआम्येःआएप्ंप्रे९रातेऊर्ध्बेति । ऊआर्व ःईपाआटःतं आ०एआन्नं यबन्द्रविम्?ं शशिमण्डलं तस्य दलईः ?त्रण्ःएं?र्व । तत्राप्यमृतस्य आआत्?द्बिएदवो भनर्न्तति भावः । वत्र शुऋ?ऋत्वसाम्यादाहनिजेति । आनजः स्वकीयो योऽट्टहासो महाःआआआस्तस्यःबयवै?ईवापघरौ?ःब । शेषेति । शेषस्य नागाआआईआपतेः फणा स्फटस्तस्य शकलंएः रशण्दुईआर्रव । आरावईकीशतत्वराःम्यादाहपाञ्चंएर् ति । आच्चजने पाताले भवः पाजजन्यो जनार्दनशह्वस्तस्य राहोःरेंरेकोदररागुप्ंपन्नंंआर्रव । हृदयस्य पुण्??र्।१एआक्?आरप्ंबात्तत्साम्येनाहक्षीरेति । र्क्षांरो दस्य र्क्षारसमुद्रस्य यद्भृदयं स्वातं तद्वदाकार उआआकृतिर्यंपा तईः । वंग्रसंकुबितत्वराआम्येनाहौपेति । उपपाआईदतो ?ईआईहतो मौआईक्तकानां रराआएद्भवानां गुकुटत्त्वई?म उर्प्णाष?आनीतयैंः । अथ साआवररूपमाधकृत्य उयम्वकं त्त्वईशेषयन्नाह८रामलेति । अमत्ढा आर्मिला या गुत्त्प्ताःईशला मोआएएत्त्क्तकशिला । तस्या घात्टतं आनीर्मतं आईलङ्गं ?स्य रा तम् । जङ्गमरूपमीधकृत्याह?ंआशेषेति । अःआए?ग्ं यत्त्रिभुबनं आईत्रखईष्टपं तेन व?ईदतौ नमस्कृतांए चरर्णा यस्य स तम् । चरोईः । चराचरस्य जवित्ढोकस्य गुरुं ?ईताआईहतप्राप्तिपार्रहारोपदे?यरम् । चतुरिःईत । चत्वा?ई गुरशा?ई यस्य रा चतुर्मुखरतम् ननु महादेवस्य प?कत्वात्कथमत्र चतुर्मुआ?आएप्ग्बर्णनत्मई आत पाच्यम्?आ राआमा?तरता?ःवाआईसनः प्रयोजनवशा_यतुर्मु?तत्वस्यापि संभबात् । तस्य त्र्यम्बकस्य दक्षिणामप सव्यां मूआतंंर् प्रत्तईमामाआईःभत्याभयणं कृत्वाआईभमुर्खां संमुखीमाराआर्नां आनषण्ण्तं प्रःतईपन्नं र्स्वाकृतं पाशुपतर्माभर रात्त्क्तं व्रतं ?ईयम?ईशेपो यया ता कन्यकां गहाभेताआर्भतनां ददशे ति दूरेणान्वयः । इतः कन्यकां ?ईशेषय न्नाह शु१गेति । उपरचितं आईनामीरातं व्र?आआराणं ह्लयानारानं यया राआ ताम् । पुनः आर्क कुर्वर्ताम् । रागिआरईका ननं तं प्रदेशं दतमयामईव आआजदन्तीजीर्मतामईव कुर्वती ?आ?आआयर्न्ताआ । केन । देहप्रमाआई?तानेन शरीरका?ईत क्?लापेन । अध प्रभाआवईतान आईआग्शेपयत्रादृआऽंआर्तःति । ?आप्तईशागेन आराग्ताआर्रणा प्ररारणयालन्न । सर्वोक्ष्त । रार्वीद?खानां आआआवत्र्?एनाच्छान् केन । प्रत्रृयेति । प्रलयः कोपा०एतरा।एन आर्?तो त्त्वईस्तृतो य? र्क्षरपयोधि स्तस्य पूरो रयस्तद्बत्पाण्डुरेण शु?एण । उ?वलत्बराआम्यादाह ंउआतीति । ७ंआप्तईर्दार्धोऽत्यायतो यः कालो ऽनेहा तेन स?ईतेनंंर्क्त्राकृतेन त्त्वईरा आर्न ?आचलता ताआंआएराशिना तपःराभूहेनेव । अत्तईस्रच्छत्बादाह प्गद?गेति । पादपान्तगेएर्वृ६आआएतरेंः प्रत्तीआन्धकीआआतैः आईआर्ग्ण्डुआम्य रामर्हाम्य वहतेव आईत्रस्रोतोजल?आएआन आआःआरीआ