पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/213

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कीरण्या वैशध्पायनः समीपमाजगाभ । आआआत्य च श्राशिकर इव रवेरासन्नवर्ती बभूव । ७एआनन्तरमितश्च५ तश्च ८निर्गतो युवराजः इति रामाकण्य९ प्रधावतां वलानां भ५राआआ चलितकु लशै४लकीलितजलधिजलतरङ्गाआतेव तत्क्षागमाचकय्पे मेदिनी संमुरवा८आतैरन्रौश्चा?यैश्च प्रणा मद्भिग्०?मिपालैः । अंशुलताजालजटिलचूलित्र्?आना मणिभुकुटानामालोकेनो?ईमपितबहु लरोचिषां च पत्रशईङ्गनीनां केयूरमण्डलीनां प्रभासंतानेन कं?ईद्विकीर्यमा?आचापपंक्षक्षोदा इव क्वचिदुत्पतितशिरिवकुलचलच्चन्द्रकशतशारा इव क्वचिदकालजलधरतडित्तरला इव क्वचित्रद्धकल्पतरुपल्लग इव क्वचित्राशतक्रतुचापा इव क्वचित्सवालातपा इव क्रि?यन्ते दश दिशः । धवलाआएयीप विविधमणिनिकरकल्भापैरुत्सर्पिएभि?आडामणिमरी? चिभिर्मायूराणीव र८आजन्ते राज्ञामातपत्राणि । क्षाआएआन च तुरगमयमिव महीतलम् कु?रमयमिव दिक्चक्रवालम् आतपत्रमण्डलमयमिवान्तरिक्षम् ध्वजवनमयमिवा ञ्बरतलम् इभमदगन्धमय इव समीरागः भूपालमयीव प्रजासृष्टिः आभर गम्यमानोऽनुघ्रज्यमानः । धृतेति । आतं आशईरीआ आआआ?ईपं धवत्?ं वेतमातपत्रं छत्रं येन राः । द्वितीय इ वापर इव युवराजः । ७ंआआ।आत्याभ्येत्य । चकारः ?उग्नर?र्ग्कः । आरान्नवर्ता रामीप?तां बभूव संज्जज्ञे । कस्य क इव । यथा रवेः सूर्यस्य शशिकरश्चन्द्र रामीआगो आआवतई । ङात्र शाशीआत्?र इवेत्तई कथनाद्वैशापाय्नस्य कुमा रापेक्ष? शोभायामपकर्षः र?त्वईत । युक्तोऽयमर्थः । ङामावास्यायां सूर्य?किटे चन्द्रस्य न्यूनतेव भवर्तत्ति भावः । अथवेतश्चेतश्च आईनर्गपो युवराज इत्तई लेकोक्त्या रामाकर्ण्य श्रवणत्त्वईपर्याकृल्प प्रधावतां धावनं कुर्वतां बत्ठानां रीन्यानां भंरेण सगुदायेन संगुग्?आआआतैराभईमुखा?आआतैः प्रणमद्भिः प्रणामं कुर्वद्भिः । ङायैश्चान्यईश्च आभईन्न भित्रदेशोद्भर्वश्च भूत्मईपालईर्नृपत्तईमिः कृत्वा तत्क्षणं तत्कालं मे?ईनी पृआव्याचकम्प्गे चचाल । र्कादृआआआईव । चलि तेति । बीढताः कम्पिता ये कुलशैलाः क्षेत्रमर्यादाकाआरईणो नगास्?आईः कीआईलतो यीन्त्रतो यो जलाधईः समुद्र रतस्य जलं पानीयं तस्य तर?आआः क्ःल?आएलास्तत्र गतेव प्राप्तेव । वंशुलतेति । अंशुलतानां ?ईरणधेर्णाना जाआढं समूह्स्तेन जटिला व्याप्ता ?त्ढईका आप्रोतभागो येपामे?ंत्त्वईधाना मणईमुकुटाना रत्नक्तईर्राटानामालोकेन प्नक्ःआशेना उन्मिषितेति । उआई?मीषता त्त्वईकाश प्राप्ता वहुला दृढा रोआईबषः काञ्तयो यासु तासाम् । पत्रेति । पत्र आआङ्गा रचनाविशेषा त्त्वईद्यन्ते यास्वेवंत्त्वईधानां केगृर्मण्दृत्?राथामङ्गदनेणीनां प्रभासंतानेन च काआनीतसमूहेन चैवं आ?धा दश ?ईआआआए दश ककुभः आर्कयेपे र्त्त्वीआयन्त इल्?गेबय? । तदाहक्वलिदिति । काबत् काम्मीआनप्ंप्र देशे आवईकीर्यमाणा विआईक्षप्यमाणाश्चाषाणा ?ईर्का?र्र्वाना पष्टा६।आएदाः आआईग्च्छचूणाआईन यास्बंवांर्वधेपु । क्वचिदिति । क्नईचत् उत्पतईतभुर्ट्टानं याधीछीखकुलं र्नालकण्ठरामुदाय?तरय यं चा?न्तो र्दाप्यगानाश्चन्द्रका मेचकास्तेपा शतं तेन शारा क?र्रा इव । शारः शबलवातयोः इल्?ग्नेकार्थः । ?ए?न्यिदिति । ?चित् ङाकालेऽनवसरे यो जलाआरो मेघस्तस्य तीडीद्वद्युतया तरला इव र्पाआआवा इव । छाचिदिति । क्रीचत् को ग्तरूणा देववृक्षाणा आग्ल्लवाः आईक्रसलयास्तैः सह बर्तमानेव । क्वचिदिति । क्रीचत् शतक्रतुआरईंद्गस्तस्य्र चापं धनुस्पे न सह वर्तमा