पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/209

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाकुलस्तत्कालप्रीतपन्नवेत्रद?डेन आपईत्रा स्वयं पुरःप्रारव्धरामुत्राआरणः राभामण्डपमुपगय का? ?नमयुं शशवि मेरुशूङ्ग चोद्रापीडः रिंआहाग्तनमारुरोह । आरूढस्य चास्य कृतयथ्गेचितग्तक ?राजलोकसंमानस्य मुहूर्त स्थित्वा दिग्विजयप्रयाणशंसी प्रलयघनघटाघोषघर्घरध्वनिरुदाआःआ आरेस मन्दरपातैः वसुधरापीठमि?युगा?तनिघाआतैः उत्पातजलधर इव तडिद्दण्डपातैः पाताल कुक्षिआईरव महावराहशेणाभिघातैः र्कनककोणैरभिह्न्यमानः प्रस्थानदुन्दुभिरामन्थर दध्वान । येने? ध्वनतासमाष्मातानीवोन्मीलितानीव पृथक्कृतानीव विस्ताआईरतानीव गर्भीकृतानीव प्रदक्षि णीकृतानीव वधिरीकृतानीव रवेण भुवनान्तराणि विम्केषिता इव दिशामन्योन्यव?आआसंधयः । यस्य च भयवशविपमच९ लितोत्तानफणासहस्रेणालिङ्ग?मान इव रसातले शेषेणा गुहुमु?हुरभि? मुश्न्न?दंन्तोध्व९घातैराहूयम।न इव दिक्षु दिकु??रः संत्रासरचित५रचकम?डलैः प्रदक्षिणीत्कईय माण इव नभसि आईदवसकररथ१तुरङ्गमैः अपूर्वशर्वादृहासशङ्काह२र्पहुंकृतेनाश्रुतपूर्व आभाप्यमाण प्रस्तुतं समुत्रःआआरणं जननईवारणं येन राः राभामग्?आआमासानमग्दृप?पगम्य रार्मापे आआत्वा काञ्चनमां मेरु?य्क्तं स्वर्णाआह्री?ई? आ?रं शशीव?ईमद्युतई?ईव नन्द्रार्पाद्वो युवराट् काच्चनमयं आईराहासनं ?ऋपाआआनमारुरोहारूढवान् । आ रुत्ढस्य च तदुपखईष्टस्य च । उआत्र चकारः पुनरर्थकः आआस्य चन्ह्रापीद्वख्य कृतो आवईहईतो यथोत्वईतं टग्भायोग्यं राकलराजलोकस्य समग्रतृपजनस्य संमानः सत्कारो येन रातस्य । ?र्ह्त घटिकाद्वयं स्थित्वोप धिश्यतदन?तरं दिआईग्वजयाथा यत्प्रयाणं गमनं तस्याशांआआर् कथकः प्र?यानदुञ्दुआभर्यात्रापटह उआआमन्थरं ना?यु?ं यथा स्यात्तथा दध्वान शब्दं चकार । अथ दुन्दुआईआ आवईशेपयन्नाहप्रलर्यंति । प्रलयकालानां र्लाना कांपोत रनमयोद्भवा या घन?ग्टा कादीआवनी तस्या घोपो गीर्जतं तद्बद्धर्घाः काठईनो ?व?ईआः शब्दो यस्य राः । ।ई क्रिय माआघाः । ङाआईभहन्यमानः । कैः । कनकस्य ?वर्णख्य कोणाः पटहवादनदण्डास्तईः । आकोआआआआएवीणादिबादनम् इआतई कोशः । क इव । उदाधईः रामुद्रस्तद्व?ईव मञ्दरो मेरुस्तस्यागतैः पुनःपुनः पतनेः । वसुंधेति । वसुंधरापृर्थ्वा तस्थाः र्पाठो मूलभागस्तद्व?ईव युगाआते कपेपान्ते ?ईआर्घाता आईदशां मदोतः शव्दाः श्रूयञ्ते तैः । उतगतेति । उत्पातोऽजन्यं तज्जनईतो यो जलधरो मेघस्तद्व?ईव तडिहण्द्वा रूआईद्युद्दण्डास्तेषा ?आतेः प्रषतनैः । प्गताल५ ति । पातालं वरूढईवोग तस्य कुआक्षईर्मदृयप्रदेशस्तद्वाआईव । महेति । महावराह? कृआणावताररूपस्तस्य घोणा त्त्वईकूणईका तस्या आईभघातैः प्रहारैः । येनेति । येन दुदुआईभना । कर्ती तृतीया । आबनता र्शरं कु र्वता रवेण शव्देन भुवनोतराआईण ?ईआ?रेवाआआईण रामाआमातार्नावापू?र्तानीवोआमी?ढईतानीव त्त्वईकाआःआता?राव पृभ क्कृऋतानीव आर्भन्नीकृतार्नाब त्त्वईस्ताआर्तार्नाव त्त्वई?र्व्ढाकृतानीव गर्माकृतार्नावांतीर्हतार्नाव प्रदीक्षर्णाकृतानीवाव तांंकृतार्नाव ब?ईआर्राकृतानीवाकर्णाकृतार्नाव जातानीप्तई सप्तभिः रामा माताआदईणईः सवन्यते । विश्लेषिता इति । ?ईशां ककुभामन्योयं परस्पर व?धस्य रावेधखईशोआस्य संदृआयः सं?लेपा त्त्वईलेषिता त्त्वईघटिता इव । यस्य चेति । दुन्दुआईभः संवह्लयते । ?ईनादापेक्षया षष्ठी । यस्य दुन्दुभोई?आर्नाद आआब्दीस्त्रभुवनं त्त्वईष्टपत्रयंवप्राम