पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/205

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्त गुरू ९री आआनर्थकायाग्तान्ततिआएपभोगसुखमित्युपहसन्ति विद्वजनम् जरावैकुव्यप्रल ति पश्यन्ति वृद्धीएपदेशम् आत्मप्रज्ञापरिभव इत्यसूयन्ति राचिवोपदेशाय कुप्यन्ति दिने । सर्वथा तमभिन?दन्ति तमालपन्ति तं पार्श्वे कुर्वन्ति तं रांवधायन्ति तेन राह वतिष्ठ?एते तसौ ददति ५तं मित्रतामुदृपजनयन्ति तस्य वचनं शृण्वन्ति तत्र वर्षति तं यन्ते तमाप्ततामापादयन्ति योऽहर्निशमनवरतमुपरचिता?लिरधिदैवतमिव विगता य स्तौति यो वा माहात्ङयमुद्भावयति । किं वा तेषां सांप्रतं येषामतिनृशंसप्रा९योपदे आआं कौटिल्यशास्त्र प्प्रमाणम् अभिचारक्रियाः क्रृऋ_रैकप्रकृतयः पुगेधसो गुरवःपराभिसांआआ मखीघा उपदेष्टारः नरपतिसहस्रभुक्तोझ्मितायां लक्ष्ञ्यामाराक्तिः मारणात्मेकपु शस्त्रे आआएगः राहजप्रेमार्द्रहृदयानुरक्ता भ्रातर उच्छेद्याः । तदेवप्रायातिकुटिलकष्टचेष्टासहदा-


आईउत्तष्ठी?त नाआयुत्थानं कुर्वन्ति । आआनर्थकेति । अनर्थको निआफलो य आयाराः प्रयाराः श्रंएआतस्मा क्लेशस्तेना?तारईतं व्यबहईतमुआआभोआआआएऽङ्गना?ईकस्तज्जनईत सुखं राआतं यस्येति कृत्वा त्त्वईद्वज्जनं नगुपहस?युपहासं कुर्व?ईत जरेति । जरा आई?स्त्रसा तस्या वईक्लब्यं ?ईकलता तेन प्रलीआग्तं जापत त्वा ?द्धाना साआईबराणामुपदेशं शिक्षा पश्यीत । जानर्व्तात्यर्थः । उआआत्मेति । आत्मनः स्वस्य या द्धेस्तस्याः र्पारभवः पराभव इतई कृत्वा सश्वईवोपदोआआय प्नधानीशक्षाया असूआआत्यसूयां कुर्वानीत । । । आईहतवा?ईने य?आआस्थितवा?र्ने कुःप्रानीत कोआं कुर्वन्ति । सबिवोपदेशाय आहईतबा?ईन इस्तई न्ग्तुर्र्भा । आकुधद्रुह ? इत्या?ईना संप्रदानसंज्ञाणं रात्यां ज्ञेयम् । एतादृशं पुरुषं रार्वथा स्तुव?र्तात्याशयेना९४ । । तं पुरुषं सर्वथा सर्वप्रकारेणाआआईआनाद?ईत प्रशंसन्ति । तमाल?न्त्यालापं कुर्वीत । तं पुरुषं पार्श्वे ।र्वा०ईत रक्षयीत । त संवर्धयीज्त वृजि प्नापयन्तिआ तेनेति । तेनपुरु?एग राह सुखं यथा स्यात्तथाब वसानं कुर्व?एत ९ तस्मायिति । तर्स्मे पुरुषाय ददत्तई प्रयच्छन्ति तमिति । तंपुरुपं प्रत्तई त्मईत्रतां तामुपजनयीन्तनिआपादयी?त । तस्येति । तस्य पुरुषस्य वचनंवाक्यं?य्ण्वति तत्रेति । तस्मिपुंत्सई ?नःपुनः प्रदानं कुर्व?ईत । तं पुरुषं वद्गुमन्यन्ते अत्युत्कृष्टतयाजानर्न्तात्यर्थः । तमिति । तंप्रत्याप्ततां आआपादयन्ति आप्रतिपादयानीत । तच्छहुदस्य यच्छव्दसाक्षेपादाहय इति । यः पुमानहीर्नशमहोरात्रं । ?ईरतर ?ईगतमन्यकर्त०एयं यस्यईवंभूत उपरीचताञ्जरूढईः संयोआईजतकरपुटोऽआईआआदैवतमईवेष्टदेवता त्ति नर्वात्तई । यो चेति । यो माहात्म्यं तद्रुणबर्णनालक्षगगुद्भाबयत्यु?रआबना करोत्तई त्त्वईभूत्तईमतां पु तरमार्हाकंं वेति । तेपां ?ईभूतईमता वाथवा आईक सा?आतं युत्त्क्तं येपा त्त्वईभूतिमतामतितृशंसप्रायोऽत्तई घुत्ढ उपदेशः शिक्षा ?ईर्गता घृणा दया यस्मादंऐतादृरूआं कौआईट?शाऊं यामत्श?ई प्नमाणमईज्ञई । रक्रिया कृत्याप्रस्तईकृत्याआईदरूपांईक्रया । क्र्रृ_रेति । कृ_रा आनीईस्त्रशंएकाद्विर्ताया प्रकृतिः स्वभा?आए आआएपा । पुरोधराः पुरोहईता गुरवो धर्मोपढंशका? परेषार्मातरेपामीआआसंधानं निरोधस्तत्र परास्तप्ंपरा मान्त्रेणः उपदेष्टारः आई५आक्षादायकाः । नरेति । नरपर्तानां यत्सहस्रं तेन ?क्ता चासा?आईझ्मता त्यक्ता चेत्तई