पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
पूर्वभागः ।

‘वभागः । १३ ताकारवेदिभिः काव्यनाटकाख्यानकाख्यायिंकालेख्यव्याख्यानादि क्रियानिपुणैरतिकठिनपी- वरस्कन्धोरुबाहुभिरसकृदवदलितसमरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकर सैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमः तिचिरमुवास । तस्य चातिविजिगीषुतरा महसत्वतया च तृणमिव लघुवृति स्त्रैणमाकलयतः प्रथमे वयसि वर्तमानस्यापि रूपवतोऽपि संतानार्थिभिरमात्यैरपेक्षितस्यापि सुरतसुखस्योपरि द्वेष इवासीत्सत्यपि रूपविलसोपहसितरतिविभ्रमे लावण्यवति विनयवत्यैन्वयवति हृदयहरि णि चवरोधजने । स कदाचिदनवरतदोलायमानरतवलयो घर्घरिकास्फालनप्रकम्पझणझणा लविद्भिः समयxः । अवसरसैरिति यावत् । प्रभावेति । प्रभावो महात्म्यं तेनानुरतान्यासक्तीनि हृद् यानि चेतांसि येषां ते तथा । अग्रामेति । अग्राम्यो नागरिक य उपहासो नर्मत्रचोविलासरतत्र कुशलै श्चतुरैः। ‘कुशलश्चतुरोऽभिज्ञः -' इति कोशः । इङ्गितेति । इङ्गितं चेष्टाविशेषः आकार आकृतिः त विदन्तीत्येवंशीलास्ते तथा तैः । काव्येति । काव्यं निपुणकविकर्म, अवस्थानुकृतिर्नाटकम्, आस्थान कानि चूर्णकानि, आख्यायिका वासवदत्तादिःआलेख्यानि चित्रकर्माणि, व्याख्यानान्यर्थनिर्वचननि, इ त्यादिका यः क्रियाः कार्याणि तेषु निपुणैदथुः। निष्णातो निपुणो दक्षःइति कोशः । अतीति । अतिकठिन अतिकटोराः पीवराः पुष्टः स्कन्धा वाहुशिरांस्युरयो विस्तीर्ण बाहवश्च येषां ते तथा तैः असकृदिति । असकृन्निरन्तरमवदलिता मर्दिताः समदा मदयुक्ता या रिपुगजघटाः शत्रुद्विपपतया एव पीटचन्धाः स्थलविशेषा यैरते तथा तैः । केसरीति । केसरिणां सिंहानां किशोरकैरिव बालैरिव । अत्र किशोरशब्दोऽल्पवयसि सामान्येन प्रयुक्तः । ‘किशोरोऽल्पवया हयः’ इति तु विशेषो ग्रन्थकृता ना श्रितः । विक्रमैरिति । विक्रम एव पराक्रम एवैकोऽद्वितीयो रसो येषां ते तथैवंविधैरपि। विनयेन प्रश्रयेण व्यवहारो व्यवहरणं विद्यते येषां ते तथा तैः । एतेन शक्तौ सत्यामपि विनयाधिक्यं सूचितम्। अन्वयस्तु प्रागे- वोक्तः । तस्य चेति । तस्य राज्ञः प्रथमे वयसि वर्तमानस्यापि । अत्र वृद्धापेक्षया वयसः प्राथम्यं ज्ञेयम्। अन्यथाग्रेतनेनान्वयानुपपत्तिः । एवंविधेऽवरोधजने सत्यपि सुरतसुखस्योपरि निधुवनसातास्योपरि द्देष इय गत्सर इवासीद्वभूव । किं कुर्वतो राज्ञः । आकलयतः संभावयतः । किम्। स्त्रैणं स्त्रीसमूहम् । तदेव विशिनष्टि-घ्लक्ष्यिति । लघु तुच्छा वृत्तिर्वर्तनं यस्य तत् । किमिव । तृणमिव यवसभिघ । एतेन तारा गकिंचित्करवं सूचितम् । कया हेतुभूतया । अतीति । अतिशयेन विजेतुमिच्छुर्विजिगीषुतय भयात्त तया । तद्रसाक्षिप्तचेतस्कत्वेन कामोत्पत्तेरसंभवात्। पुनर्हवन्तरं प्रतिपादयन्नाह--महेति । गहारात्त्वम तिशायि धैर्यं तत्र भावतत्ता तया । प्रायशो महासत्त्वस्य सिंहवखम एव कामः स्यात् । किंविशिष्टस्य राज्ञः । रूपवतोऽपि सौन्दर्ययतोऽषि । एतेन युवतिमनो(न उ)न्मादकत्वेऽपि तदभिलापाभाव इति विभाव नोक्तिः । अत्रापिशब्दो विरोधालंकारद्योतनार्थः । एतादृशोऽपि विषयमुखोपरत इति विरोधः । पुनरेव राजानं विशेषयन्नाह--संतानार्थिभिरिति । संतानमपत्यं तदेवार्थः प्रयोजनं विद्यते येषां ते तथा तैः