पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/94

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुत्रांश्च निरूपयत्ननन्यकर्मातं आदईवसमेकां च याभिनीं कथं
कथमप्यस्थात्?आ
। ?अथानुरक्तकमलिनीसमागमाप्रत्सिसन्तांपाआदईवसमं आदईवसेना
स्तमुपगतवतितेजसांपत्यौ_?एति?पतनाच्चिउतान्रलामईवृसुंध्या_रा
ष् गमपराशयाऊसूहैंविशतिपश्चिमेगगनभागोसध्यानलस्फुलिङ्गनिकर
इवस्फुरातईतारागणोदईवसविरामार्न्छागमेनेवतमसानिऋमीत्य
मानेपुऋऋआदई?उखेपुनिवासाभिमुखमुखरेपुवि_यद्वियृआएरग्?ऋःखाआदईवकृ
तर्तिप्रलापेपुव?एजनितप्रकाशंरजन्मेवसमष्यैश्वं
आ?ई? ?एंर्शूईव तमत्सपुरनर्जीवंर्लीएकंएनिजालोकाद्विका
१०शितेपूर्वा?ईवधूवदने जन्मान्तरागत इवोदयगिआरईवर्तिनि नक्षत्र
समागमसुखमनुभवतिभगवति भूयोभूयः स्वकान्तिर्न्भिरान्नि
प्कलङ्कैवनक्षत्रनाथेविस्पष्टायांनिशीथिन्याम् प्रस्थानमङ्गले
प्रणृआमुआयोपगतं चन्द्रापीडं पीडयान्तर्विलीयमानेववाष्पोत्पीडम
पारयन्ती पौतुमत्य्?य भ्यामीपनेत्राभ्यां कृतप्रयत्नाप्यमङ्गलश
१।ङ्कयाआउवईलासवती मन्युरागावेगगद्गीदकोपरुध्यमानाक्षरमवादीता
ध् ?ए तातयुज्यते ह्यङ्कलालितस्यगर्भरूपस्य प्रथमगमनईगरीईयसी
हृदयपीडायस्मिन्प्रथममैवाङ्कादपैति । ममपुनर्नेदृशीप्रथमाआम
नेपितेपीडा समुत्पन्नायादृशीतव गमनेनाधुनाआदीर्यतैव
मेहृदयमासमुत्पाट्यन्तैवमर्माआईणाउत्क्वथ्यतैवशरीरमा
आणुत्प्लवतैवचेतःआविघटन्तैव सन्धिबन्धनानिआनिर्यान्तीव
प्राणाःआन किंचित्समादधातिधीःआसर्वमेवश्?ं पश्यामिआ
नपारयाम्यात्मानामईवहृदयंधारयितुमाधृतोपिबलादागच्छति
मेबाप्पोत्पीडः । मुहुर्मुहुः समाआहईतापि मङ्गलसापादनायते
चलतिमतिःआन जानाम्येवकिमुत्पश्यामीति । किंनिमित्तं
?आचेयमीदृशीमेहृदयपीडेत्येतदपिनवेद्मि । किंबहुभ्योआदईव
सेभ्यःकथमप्याआआतेमे वत्सोज्ञटित्येवपुनर्गच्छतीआतई । किं


१ कृतान्त इआईतना २।आनईवारीयतुम्।इआईतन