पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/132

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्तिष्ठ यावदेवाति?ं न प्रयात्येककिआ वत्सस्तावदेवानुगमनाय
प्रयतामहे । सशोकंशुकनास किमद्यापितिष्ठसि अयंस
कालःस्नेहस्यामहाकालायतनसमीपे समादिशस्पमई०पृआरई?र
कांश्चितारचनाय । रचयत ज्ञटितिकाष्ठानि काष्ठिकाःआकिं
णईतष्ठतैवसङ्कुचिताःकञ्चुकिनःआगत्वा निप्क्रामयतहुताशनप्र
वेशोपकरणानि । निप्कारणरुआदईतेनकिमधुनाआउपरोधपारईल्
आबाद्विनादापयाशेषंदेविद्विजेभ्यःकोपमाकस्यकृतेद्यापिपा
त्यतोपालनाआदईकंकरणीयमधुनाक्षीणं क्षीणपुण्यस्यमोयात
यथाभूमिभूमिपतयःआउत्सृष्टाः स्थायथाचनाद्यैवास्यदुःरवं
१०जानन्ति प्रजास्तथा कारईष्यथ । कथावशेपीभूतोमेवत्सः ।
कमपरंसंविधाययामि । एवमार्तप्रलापिनं तारापीडमचेतिता
त्मपीडयाविलासवत्यैवधृतशरीरमार्ततरसवारईतको व्यज्ञापयत्?आ
देवस्फुटितेऽपिहृदयेध्रियतेशरीरेण युवराजःआशापदोषाद्वै
शम्पायनस्यचयथाजन्मतथानिरवशेषंशृणेतुतावद्देवैतिआ
१? तारापीडस्तुतदद्भुतमाकर्ण्यकौतुक?तारईतशोकावोआआए विगत
निमेषेण चक्षुपाविष्ट इव दत्तावधानस्तेन कथ्यमानं यथादृष्टं
यथाश्रुतं यथानुभूतंचनिरवशेषं तत्सर्वमश्रौषीति । श्रुत्वाच
तमनेकचिहोत्पाआदईतप्रत्ययमश्रद्धेयं च निरतिशयशोककारणं च
विस्मयास्पदभूतं चदुःश्रवंचक?आतुककरंच युवराजवैशम्पाय
।०नयोर्वृत्तान्तमषिदिव आवईवर्तिताननो विमर्पस्तिमिततारकां ?ष्टैं
निर्विशेषावस्थेशुकनासमुखेऽभ्यपातयतासुहृदलुस्वयंदुःखिता
अपिनिधानीकृत्यात्मदुःखंसुहृद्दुःखापनोदायैवयतन्तेयतःशुक
नासस्तदवस्थोपिस्वस्थवदवनिपतिमुवाचा
देवविचित्रेऽस्मिन्संसारे सञ्चरत्सु सुखदुःखमयेपुदेवतिर्य
श्?ग्योनिमानुषेपुत्रिगुणात्मनःप्रधानस्यापि पारईणामात्परमाण्वादेर्ब्र


१ कथमपरमितिन