पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/125

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ङ्गालिङ्गितमहतिलांश्चन्द्रापीडचरणवन्दनसद्भावनिहितोत्पक्ष्यनिभृ
तदृ?आ?न्यदृष्टिश्चिरमिवालोक्यकादम्बरीस्वयमेवाभाषता
भ ःपारईत्यज्यतामयं क्रमागतस्नेहसद्भावसुलभः शोका
वेगःआयत्खल्वनालोचितावधि दुःखावसाउनमेव् दुःरवंतन्मरण
भीरोर्भवतुनामशोकावेगायायत्पुनःसुआखोदर्कं तत्पुरःत्सईतयाआ
सुखप्रत्याशयैवान्तारईतंनापततिहृदयोतदेपवृत्तान्त एवांवईधो
येननकेवलमत्रनिरवकाशताशोकस्यप्रत्युत सु?स्मईन्नवृत्तोव
स्मयसावसरः । आकईमत्रपारईबोधनेनाअन्यत्रादृष्टपूर्वोमनुप्येपु
प्रत्यक्षीकृतएवायं वृत्तान्तःआभवद्भिरपिदृष्टंचपुरेवाक्षततनो
देंवस्यवदनम्।सम्भाषणाआईपयादेवेनविनानसम्भवतिसापि१०
सम्भावितैवातद्गम्यतामधुनावार्त्तो?कमतेर्तेवस्यपादमूलमान
चायं प्रत्यक्षदृष्टोऽप्युपरतशरीराविनाशवृत्तान्तः प्रकाशनीयः ।
दृष्टोस्माभिरच्छेदसरारीतिष्ठत्येतदेवावेदनीयमायतःकारणादु
परतिः खल्ववश्यंभाविनी प्राणिनां कयंचित्प्रत्ययमुत्पादयतिआ
शरीराआवईनाशःपुनप्राणैर्विनाकृताना दृश्यमानोप्यश्रद्धेय एव।१?
तदस्यावेदनेनसुदूरस्थितमपिगुरुजनंमरणसंशये निक्षिप्यवर्त
मानेप्रयोजनमेव नास्तिआप्रत्यागतर्जाविते र्जावितेश्वरेस्वयमे
वायमत्यद्धृतभूत्?एर्योगुरुजनेप्वाप्रकटीभावईप्यतिआइत्येवमादिष्टाश्च
तेव्यज्ञापयनादेविकिंआवईज्ञापयामः आद्वाभ्यामेवापारईज्ञानमस्य
वस्तुनःसम्भवेदगमनेनास्मदीयेनाकथनेनवाआतदस्माकंतुहस्तेश्ण्
द्वयमप्येतन्नास्तिआयुवराजवैशम्पायनयोर्वात्तौविनादुःरवंतिष्ठता
देवेनतारापीडेनदे_व्याविलासवत्यार्यशुकनासेन सभाव्यप्रेपि
तानामप्रोपितजीआवईतानामगमनंतुदृआआपेतमेवागत्वाआईआआ दयित
तमतनयवार्त्ताश्रवणलालसस्यराज्ञोदेव्याआर्यशुकनासस्यदुःख
ष्ठताक्षीण्युद्वीक्ष्य मुखानि निर्विकारवदनानामस्माकमवस्थानमश?आ
क्यमेवाद्व्तिविज्ञा?ईतातैरेवमेतादई?क्त्वाकादम्बरीमेघनाद
मवादीत्?आमेघनादवेद्मि संस्तुतजनस्यैतदनुचितामईतिआतथापि