पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/123

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गत्वागतयाच तया ?ईयसखि सिद्धंतेऽभिवाच्छितमेवं
सीन्दष्टंतातेनचित्ररथेनाम्बयाचमादईरयागाढगाढंपुनरालिङ्ग्य
शिरस्युपाघ्रायच वक्तव्यावयोर्वचनाद्वत्सेकालमेतावन्तंमनस्येव
नैतदावयोरासीद्यथा जामातृसहितावत्सा द्रष्टव्येति तदयमेवा
वयोःपरमानन्दोयद्वत्सयास्वयंजामातावृतस्तत्राप्यपरंभगवतो?ए
लोकपालस्य चन्द्रमसोऽवतारस्तत्कल्याणैः शापावसाने जामात्रा
सहैवानन्दबाप्पनिर्भरमाननारविन्दंतेद्रक्ष्यावःआ इत्यावोदईतेनि
र्वृतेनान्तरामनादैवतवदुपचरन्तीतच्चन्द्रापीडशरीरमतिष्ठत्प
अथापगतवतिजलदसमये घननिरोधो?धादिवोन्मुक्तेजीव
लोकेप्रसरन्तीष्विवाशासुफलभरावनम्रकलमवनपिञ्जरासुग्राम१०
सीमासुकाशकुसुमधवलास्वरण्यस्थलीपु सेव्यतामुपगतेपुप्रासा१
दतलेपुकह्लारहाआरईपु पत्वलेपुकुमुदामोदशीतलासुयामवतीपु
शेफालिकापारईमलग्राआहईपुनिशावसानमातारेश्वसुचन्द्रप्रभाभिरा
मेपु प्रदोपे७र्ं उद्दामफुल्लेन्दीवररजोवाससुरभिपु वासरेपुसलि
लापसरणक्रमतरंग्यमाणासुसुकुमारतीरसैकतरेखासु सुखोत्तारता१णे
मापन्नास्वापगासुपङ्कपारईहरणशुष्केष्वप्रहतरूढतृणोलपच्छन्नेषुम
न्दाश्यानकर्दमोद्भिद्यमानाभिनवपदवीकेपु पुनरपि पार्थिवलोकेन
प्रवर्तितेपुप्राञ्जलवर्त्मसु जम्बालविगमात्सर्वतस्तुरगसुरसहासुभू
मिप्वेकदाचन्?पीडचरणमूलोपविष्टांकादम्वरीमुपसृत्यमेघनादो
व्यज्ञपयत्? । देवो युवराजश्चिरयतीत्युत्ताम्यता हृदयेन देवेन।०
तारापीडेनदेव्या विलासवत्यार्यशुकनासेनचवार्ताहराः प्राहई
ताःआतेचदेव्याएवशोकशत्यघटनां पारईहरीद्भर्यथावृत्तंसर्व
माख्यायास्माभिरभिहिताः । भवतांहस्तेदेवेन चन्द्रापीडेनन
किंचि?तिसन्देष्टव्यमानापिदेव्याकादम्बर्याआतदकृतविलम्वा
एव गत्वैवमखिलवृत्तान्तं लोकार्तिहरायावनितलपतयेदेवदेवायप्रा
तारापीडायावेदयताइत्येवमभिहितास्तुतेऽस्मान्म?निर्भराःप्रत्य
वदनायथाभवद्भिःकथितंतत्तथाआतिष्ठतुतावत्कमागतस्नेहो