पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/122

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ण्यसौकुमार्याणां सौष्ठवमङ्गानामातत्सत्यासाभारती कस्त्वि
लावोईदतश्चशापवृत्तान्त इति संभावयामिआइत्युक्तवत्यांमदले
खायामानन्दनिर्भरामहाश्वेतायै दर्शयित्वाचन्द्रापीडचरणतलनि
वद्धर्जाआवेतायराजपुत्रलोकायापिदर्शितवतीआ
? सतुविस्मयोत्फुल्ललोचनः सर्व एवावनितलनिवेशितशिराः
प्रणम्यचन्द्रापीडचरणौरचिताञ्जालईर्जानुद्वयेनावनौ स्थित्वाका
दम्बरीं व्यज्ञापयत् । देवित्वत्मभावोयं यदेवमस्मानपुण्यवतः
पारईत्यज्य?ंगतस्यापिदेवस्यतादृशामेवेदंप्रसजे?मण्डलद्युति
हाआरईवीक्ष्यते वदनमाऋत?थैवचपुनः प्रसादानुभवप्रत्याशाला
१०लसंहृदयम्।अन्यच्चमनुष्यलोकेपुकेनकदावादृष्टंश्रुतमनुभूतं
वायदस्माभिः पुण्यवी? । इत्यभिआहईतवतिराजलोकेससखी
जना सपारईजना चोत्थाय स्वयमेवावचित्य देवतार्चनकुसुमानि
स्नात्वा निर्वर्तितचन्द्रापीडशरीरपूलासंस्कारा शरीरस्यितिकरणा
यादिदेश सकलमेव राजलोकमानिर्वर्तितस्नानाशृनेचतस्मि
१ष्न्नात्मनापि महाश्वेतयोपनीतानितयैवसहसपारईवारा फला?
पभुक्तवती । कृताहाराचपुनस्तथैव चन्द्रापीडचरणावङ्केनोद्व
हन्तीतमपिदिवसमनयताअन्येद्युश्चोपजातदृढतरप्रत्ययाचन्द्रा
पीडशरीराविनाशं प्रति मदलेखामवादीत् । प्रियसरिवदेवस्य
शरीरमिदमुपचरन्तीभिरवश्यमा शापक्षयादस्माभिरधुनात्र स्थात
?०व्यम्।तादईममत्यद्रुतंवृत्तान्तंतातस्याम्बायाश्चगत्वा निवेदया
येनृनान्यथृआमां संभावयतः दुःखेनवामदीयेननतिऋष्ठतःआ
य्थामामेवांवईधांदुःस्रभागिनीमागत्यनपश्यतस्तथाकारईष्यसिआ
नशक्रोम्यहं तातमम्ब्रांचदृष्ट्वा शोकवेगं धारयितुमा मया
चोपरतमेवदेवमालोक्_यनरुआदईतमासाकिमपरमधुना निःसं
?आशयितजीविते देवे प्रतिपन्ननियमारोआदईमि । इत्यभिधायतां
व्यसर्जयता