पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/120

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आईप्रयसखीसञ्जाताआसंप्रति मरणंजीआवईतंवा नदुःखायमो
तत्कोपरःप्रष्टव्यो मयाआकेन वापरेणोपदे_ष्टव्यमातदेवं गते
यत्करणीयंतदुपादईशतुमेप्रियसखी । नाहमात्मनाकिंचिदपि
वेद्मिकिंकृत्वाश्रेयःआइत्युक्तवतीं कादम्बरींमहाश्वेताप्रत्यवाआ
?दीत्?आप्रियसखिकिमत्रप्रश्नेनोपदेशेनवा । यदेवेयमनतिक्र
मणीया प्रियतमसमागमप्रत्याशा कारयतितदेव करणीयम् ।
पुण्डरीकवृत्तान्तोऽद्यकपिञ्जलहस्ताक्त्फुटीभूतः । तदातुवा?आ
त्रकेणैवसमाश्वासितया मयानपाआरईतमन्यत्किंचिदपि क?र्?आ
तत्त्वमन्याइत्ंक कसेषियस्याःप्रत्ययस्थानमिदंचःद्रापीडशरीरमङ्क
१०एवास्ते।तदन्यथात्वेऽस्यकरणीयचिन्ता।यावत्पुनारईदमविनाशि
तिष्ठतितावदेवतस्यानुवृत्तिंमुक्त्वाकिमन्यत्करणीयमाअप्रत्य
क्षाणांआहईदेवतानां मृदश्मकाष्ठमय्यः प्रतिमाः श्रेयसेपूजास
त्कारेणोपचर्यःतोकिंपुनःप्रत्यक्षदेवस्यचन्द्रापडिनामान्तारईतस्य
चन्द्रमसोमूआर्तईरनाराधितप्रसन्नाआ
१? इत्युक्तवत्यांमहाश्वेतायां कादम्बरी?णीमेवोत्थाय तरलि
कयामदलेखया ओत् प्यतामखेदार्हांचन्द्रापीडतनुमन्यतरस्मि
च्छीतवातातपवर्पात्सी षरीहते शिलातलेशनैरखेदयन्ती
स्थापयित्वाऽपनीतशृङ्गारवेषाभरणा मङ्गलमात्रकावस्थायितैककरर
त्नवलया स्नानशुचिर्भूत्वा पारईधाय धौतशुचिनी दुकूलेप्रक्षात्य
?०पुनः पुनर्गाढलग्नमधराकईसलये ताचू?रागमुपर्युपारईनिमीलिताग
तबाष्पवेगोत्तरललोचनाऽन्यदेव किमप्यचिन्तितमनुत्प्रेक्षितमा
शिक्षितमनभ्यस्तमशईचतमपूर्वं बाला बलाद्विलोमप्रकृतिनाकार्य
यण्डितेनदग्धवेधसाकार्यमाणा यान्येवसुरभिकुसुमधू?आनुलेप
नानिसुरतोपभोगायानीतानि तैरेवदेवतोचितामपचितिंसम्पाद्य
आआचन्द्रापीडमूर्तौ ?इर्तमतीव शोकवृत्तिरार्तरूपा रूपान्तरमिव
तत्क्षणेनैवागता विआआतजीवितेव श्?मुखी मुखावलोकिनी


१ कीपञ्जलाख्यानात् इआईतन