पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/113

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रोदिमिआकिंमेदुःखमेवांवईधमाअधुना तुमेसर्वदुःखान्येव
दूरीभूतानिआकिमद्यापि रुद्यतोयदथै कुलक्रमो नगणितः
गुरवोनापेक्षिताः धर्मोनानुरुद्धः जनवादान्नभीतम् लज्जा
पारईत्यक्तामदनोपचारैःसखीजनः खोदईतःदुःखितामेप्रिय
सखीम?श्वेता तस्याःकृतेप्रतिज्ञातमन्यथा जातंमयेत्येतदपिऽ
चेतसिनकृतम्तस्मिन्मदर्थमेवोआई?तप्राणे प्राणेश्वरेप्राणान्प्र
तिपालयन्तीत्वयैवंकिमुक्ताहमाअश्मित्समयेमरणमेवजीवि
पमाजीआवईतंपुनर्मरणमातद्यदिममोपारईस्नेहःकरोषिमत्प्रियं
आईहतंव तन्ममोपीरसेहाबद्धयापिप्रियसख्या तथाकर्तव्यंयथा
नतातोऽम्बाचमच्छोकादात्मानंपारईत्यजतः । यथाचमयि१०
ताआईच्छतंमनोरथं त्वयिपूरयतःआयेनपरलोकगताया अपिमे
जलाञ्जलिदानायपुत्रकसवयिभविष्यतिआयथाचमेसखीजनः
पारईजनोवानस्मरतिश्?न्यंवा भवनमालोक्यनादईशोगृह्णाति
तथाकारईप्यसिआपुत्रकस्य मेभवनाङ्गणे सहकारपोतस्यत्वया
आच्चिन्तयैवमाधवीलतयासहोद्वाहमङ्गलंस्वयमेव निर्वर्तनीयम्।१ण्
मच्चरणतललालितस्याशोकविटपस्य कर्णपूरार्थमपि न पल्लवः
खण्डनीयः आमत्संवर्धिताया मालत्याःकुसुमानि देवार्चनायैवो
च्चेयानिआवासभवने मेशिरोभागनिहितः कामदेवपटः पाट
नीयः । मयास्वयं रोपिताश्चूतवृक्षायथा फलंगृह्णन्ति तथा
संवर्धनीयाःआपञ्जरवन्धदुःखाद्वराकीकाआलईन्दी साआरईकाशुकश्च।०
पारईहासोद्वत्त्वपिमोक्तव्यौआमदङ्कशायिनी नकुलिकास्वाङ्कएव
शायायईतव्याआपुत्र?एमे?त?आआ?आखकः कस्मिंश्चित्तपोवने
समर्पणीयःआपाआईआतलसंवाब मे वंजी?एइर्थुनंक्रीडापर्वतेयथा
नविपद्यतेतथाकर्तव्यमापादसहसंञ्चारीहंसकोयथानहन्यते
केनचित्तथा विधेयःआअपारईचितगृहवसतिःसाचबलाद्विधृताआण्
तपस्विनीवनमानुपिकावन?आएत्सष्टव्याआक्रीडापर्वतकःकस्मैचि


१ गृह्राउनाइआईतना