पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 339 YES me with good feeling and friendly affection that was produced (in us bothh) in your succeeding ( 2. e. second) birth. पुण्डरीक became वैशम्पायन through a curse and became the intimate friend of चन्द्रापीड. अनन्तरजन्म refers to पुण्डरीकs birth as वैशम्पायन. N is wrong in taking अनन्तरजन्म as ‘शूद्रकभव, because शुद्रक and पुण्डरीक had never been brought together as friendsAr. is with us चन्द्रापीड ( moon ) asks पुण्डरीक to treat him as a friend and not to conduct himself with reserve and formality as a son-in-law Yould do. चित्र...वर्धयितुं in order to congratulate चित्ररथ and इंस चित्ररथ was the father of कादम्बरी and इंस of महाश्वेता. हेमकूः was the mountain on which चित्ररथ's capital was situated . केयूरक the servant of कादम्बरी. मदलेखा was the most intimate friend of कादम्बरी. मृत्युञ्जय...व्यग्रस्य who was absorbed in muttering prayers to शिव- मृत्युञ्जयस्य (शिवस्य ) जपः तस्मिन् व्यग्रस्य मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिप इत्यमरः The मृत्युञ्जयजप was supposed to be powerful against death disease and . ‘ मृत्युञ्जयं समापूज्य लिङ्ग त्रिभुवनेश्वरम् । रोगात मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् ।। यस्तु संपूजयेद्भक्त्या लिङ्ग मृत्युञ्जयाभिधम् । यमोऽपि प्रणमेद्भक्त्या किं करिष्यति चामयः मृत्युञ्जयतत्र quoted in शब्द कल्पद्रुम, मृत्थं जयति इति मृत्युञ्जयः.‘संशायां भू-तू-वृ- जि- धारि- सहि- तपि-दमः पा. II 2. 46. The affix खच् ( ३. ४. अ before which a nasal is inserted ) is applied to the above roots to denote a संशा ( a proper name ). शरीर ..कोष्ठाभ्याम्--शरीरसंस्कारस्य विरहेण (अभावेन) उद्गतं अविरलं दीर्घ परुपं च पलितं तेन लोमशः प्रकोष्ठः ययोः the forearm (प्रकोष्ठः ) of which was hairy with the thick, long, rough grey hair ( पलितं ) that had arisen on account of the absence of the decoration (संस्कारः) of the body. तारापीड had given up decorating his body when he took to the order of a वानप्रस्थ after seeing the body of चन्द्रापीड‘पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा' इत्यमरः. ‘प्रकोष्ठस्तस्य (कूर्परस्य) चाप्यधः इत्यमरः. ‘प्रकोष्ठमन्तरं विद्यादरलिमणिबन्धयो इति कात्यः. T‘पलितलोमशं पलि लोमभूयिष्ठं दोभ्याम् = वाहुभ्याम् ताम् = मदलेखा who brought the tid. ings of joy. तदनु after her ( मदलेखा ). जरा...शुकाथलः who waved up the skirts of his upper garment with his arm the root of which was relaxed (loose ) on account of the wrinkles and folds due to old age. He waved his garment in joy. जरया भङ्गाः वलयश्च ताभिः परिशिथिलितं मूलं यस्य. उत्क्षिप्तः उत्तरायाशुक्रस्य अधल येन. जरा...परिशिथिलित &c. may be explained in another way also. भङ्गः means 'decaydiscomfture; defcat. The meaning then is the root of which was relaxed on account of the wrinkles due to the decay caused by old age or due to the fact of his being overcome by old age Ar. suggests another meaning still ‘भङ्गकाराः पञ्चभङ्गकाराः वयः. N omits about ten lines