पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

344 NOTES ON ख्यः भद्रमुख्य , अथवा तत्रभवानिति औपचारिकं नाम.’ मया...गन्तव्यम् 1, who long for a person dear to me (e. e. for महाश्वेता), have to go a long distance. अकाल..क्षमं not able to bear delay. कालस्य क्षेपः तस्य क्षमं काल..क्षमं न काल-क्षमं अकाल-क्षमम्. भवानपि-..वर्तते you also are subject to all the characteristic ( emotions and passions ) { boings. The parrot means :-I am anxious to see my beloved and you have caught me here. You also as a human being must bave known what love means and what विरह means, so take compassion on me and let me go. Ar ‘ त्वमपि जानास्येव , प्रणिधर्मशब्देन प्रियासमागमो लक्ष्यते विषयानुभवने वर्तते इत्यर्थः . महात्मन् On seeing bhe parrot speak with human accents, the चण्डाल was convinced that the parot must be some sage or other great personage reduced to that state by a curse. Or it may be that the word is used ironically. But this latter does not seem to us to be a good explanation. The चण्डाल seems to be too serious for irony. क्रूरं कर्म यस्य जात्या He means-I am a चण्डाल by caste and as such am supposed to be cruel; but I am really not so. Ar . explains ‘महात्मन्निति क्षेपोक्ति रेति केचित् । केचिदितरपक्षिविलक्षणवाचालताविशिष्टत्वात् महात्मन्नित्युक्तमिति । मां क्रूरकर्माणं मत्वा किमेवं ब्रवीषि । न त्वहं क्रूरकर्मा जातिमात्रेण चण्डाल इति । महात्मन्निति क्षेपपक्षे त्वमेव क्रूरकर्मासि यस्त्वं गुरुणा जाबालिपादमूलावस्थानाय बहुशः चोदितोऽपि.-हारीतमप्यविशाप्य त्वज्जातिस्मरणवाक्प्रसृतिहेतुभूतप्रसादकरं जाबालिं भगवन्तमप्यननुमान्य स्वेच्छया विनिर्गतस्त्वमेव क्रूरकर्मासि न त्वहम् । अहं जायैव चण्डालः त्वं पुनः कर्मचण्डालः इति च ध्वनिः कुब्ध greedy for आमिष -ho disposes of the two alternatives suggested by the parrot above in 1. 10-13( text ). पणः the habitation of a चण्डाल or barbarian. Seme say that the word is पकण and not पक्कण. ‘घोः आभीरपी स्यात् पक्वणः शबरालयःइत्यमरः. So a पक्कण was the abode of शबर ( wild tribes like modern Bhils). As hardly any distinction was made in ancient times between शबरg and चण्डालB, Bhe dwelling of चण्डाल also was called पक्कण मातङ्गक..स्थान vbo has taken up his abode on land bhat is inhabited (प्रतिबद्ध) by ०४ चण्डालS. मातङ्;"or -मातङ्गकः (मराठी मांग )= चण्डाल. 'चण्डालप्लवमातङ्ग- दिवाकीर्तिजनङ्गमाः ’ on which क्षीरस्वामी says 'मतङ्गस्यापत्यमिति पौराणिकाः कृतं अवस्थानं येन. कौतुक--~वर्तते is a girl full of wonder (i. e. wonder ful charma ). Or the words may mean she is of an age that is full of curiosity' हैं. e. she is young and hence curious to see everytling. Compare in this latter sense ‘किं पुनः कुतूहलास्पदे प्रथमे वयसि वर्तमानाःp. 36 1. 22. प्रथमं वयः early ageyoubh. उत्पन्न कौतुकात् through the curiosity that rose in her. त्वद्वहणाय for capturing you. पुण्यैः by the merit ( accumulated by me in past S