पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हैंDAMBAR. 8B काम..म्या full of longing, love and ignorance. Arexplains काम वस्तुपु वाञ्छा, रागः पुरुषेष्वनुरागः, मोहः कार्यगत्यज्ञात्वम् अल्पः -सारः (शक्तिः ) यस्य possessing little vitality. ६ सारो बले स्थिरांशे च न्याय्ये क्वं वरे त्रिषु' इत्यमरः . स्त्रीवीर्यादेव..रपन्नः -पुण्डरीक is said to have been born of लक्ष्मी at the more sight of वेतकेतु. See p. 144 1. 6-18 of Peterson's edabont the birth of पुण्डरीकfrom which we give the following extract ‘अस्ति...महामुनिर्दिव्यलोक निवासी श्वेतकेतुर्नाम । तस्य भगवतः..अशेषत्रिभुवनसुन्दरं...रूपमासीत् । स कदाचिद्देवतार्चनकमलान्युद्धर्तु-मन्दाकिनीमवततार । अवतरन्तं च तदा ...पुण्डरी कोपविष्टा देवी लक्ष्मीर्ददर्श । तस्यास्तु तमवलोकयन्याः..मन्मथविकृतं मन आसीत् । च समासादितसुरतसमागमसुखायास्तस्मिन्नेव पुण्डरीके कृतार्थतासीत् । तस्माच्च कुमारः समुदपादि ।? भृत-in the Veda. यादृशादे जायते तादृगेव भवतीति one becomes similar to the sonrce from which one is born. We have not been able to find these. words in any Vedic textलोकेऽपि in the world, in ordinary ex perience. प्रायः..दृश्यन्ते effects are generally seen to partaka of the qualities of their (material) causes. कारण ...भाञ्जि nom. plural neuter of कारण...भाज-कारणगुणान् भजन्ते इति--कारण...भा. This statement seems to be based upon the वैशेषिकसूत्र ‘कारणगुणपूर्वेकः - II1. 24; ‘कारणझुणा हि कार्यगुणानारभः ' is a well-known न्याय, quoted in the साहित्यदर्पण X (on विषम ), which is explained in the वाचस्पत्य 8as 'कारणगुणाः सजातीयगुणान् कार्यं आरभन्ते यथा तन्तुरूपादयः स्वकायें पटे सजातीयरूपादीनारभन्ते न विजातीय आयुर्वेदः The science of 162 medicine, counted as an उपवेद of ऋग्वेद 18 divided into 8 sections ‘आयुरस्मिन्विद्यते अनेन वा आयुर्विन्दतीत्यायुर्वेदः In the प्रस्थान भेद of मधुसूदनसरस्वती we are told ‘तत्रायुर्वेदस्याष्टौ स्थानानि भवन्ति । सूत्रे, शारीरं, ऐन्द्रियं, चिकित्सा, निदानं, विमानंविकल्पःसिद्धिश्चेति । ब्रह्मप्रजापत्य विधन्वन्तरीन्द्रभरद्वाजानेयान्निवेशादिभिरुपदिष्टश्चरकेण संक्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम्' यः किल...जीवति—this is given as a quota- tion from the आयुर्वेद. Note the following from सुश्रुत यदा नार्यावु पेयातां वृपस्यन्त्यौ कथंचन । मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते ॥ ऋतुनाता तु या नारी स्वप्ने मैथुनमावहेत् । आर्तवं वायुरादाय कुक्षौ गर्भ करोति हि । मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् । कललं जायते तस्या वर्जितं पैतृकैर्गुणैः ॥' शारीस्थान 2nd chapter. स्थैर्यहेतोः which is the cause of firmness. यश् according to inherent vitality. विलयः death, ruin. तादृशी of that sort ( in which he forgot that he was a मुनि ). मरणं...नतम् and death overtook him (e. came to him ) because he could not bcor the fever due to the violent passion of Love. संज्वरः heat. ‘सन्तापः सड्वरः समौ' इत्यमरः. तादृशः of that sort (as he was when पुण्डरीक ). शापा...भविष्यति Since (य) he will be nnited with never-ending life after the time when his curse will end.