पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR, 325 the happiness of seeing (चन्द्रापीड) bhad was fixed upon by us (as our goal in coming here ) and that we have secured. उपचारः worship, homage. एतावतो दिवसान् -accusative of time-during these days 8. e. so long. attended upon, worshipped. out of regard for us. even a little. परिहरणीयः should be avoided. वयं ..केवलम् we are mere useless on-lookers. किम...गतैर्वा what mattery it whether we stay here or go away ? increased, nourished. एतत् refers to the body of चन्द्रापीड उपकल्पितम् prepared, made ready. आसन्न एवाश्रमस्य that was close by the hermitage (of महाश्वेता ). निर्विशेषं दुःखं येषाम् whose grief was not different from his ( ४. e. who were distressed by चन्द्रापीड's death as much as तारापीड was ). न भवद्भिः...करोमीति you should not suppose that I resort to this (वनवास ) to-day simply out of violent grief. पूर्व-.थेः this was a thing that I had already contemplated. संक्रामितः निजभरः येन who has transferred his responsibility ( to चन्द्रापीड ). पश्चिमं वयः last years (of my life ). क्षपितव्यम् ( potential pass. p. of the causal of क्षि) should be passed. स चायं-supply अर्थः कृतान्तः fate कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इत्यमरः. पुरा...रूपैः or by my evil deeds done in former lives, एवं समुपनमितः has been thus brought about (not in the way I desired ). Ar. says वधूसहितस्य वत्सस्य वदनमालोकितम् । किन्तु तदेवमनेन प्रकारेण विगतजीवितदर्शनामना समुपनमितम् अनति...नियतिः ( the dscress of ) fate cannot be transgressed ( un done ). ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः' इत्यमरः. Compare for the idea दशकुमारचरित II “न ह्यलमतिनिपुणोऽपि पुरुषो नियतिलिखितां लेखामतिक्रमितुम् ‘भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं नियतिः केन लङ्घयते ॥' काव्यादर्श I did not ex II. 173. अप्राप••सुखम् perience that happiness which I would have derived from the actions of my dear son (as king) and which ( सुख ) I was not ( destined ) to obtain. He means :-If चन्द्रापीड had been placed on the throne and he (तारापीड) had gone to a forest, there would have been a peculiarly gratifying pleasure in hearing from a distance about the excellent administration of चन्द्रापीडBut such a happiness he was not destined to enjoy and therefore चन्द्रापीड died. Ar. seems to read चानुभूतं for नानुभूतम्, अचेष्टाकूतम् for आमचेष्टाकृतम् and मुखम् for सुखम् and comments ‘दूरस्थितैः बान्धवैः अप्रापणीयं क्षिप्रविकारित्वात् तदपि मुखमचेष्टाकूतमनुभूतम् । चेष्टा भाषणादिकम् आकूतं...अभिप्रायः । द्वयमपि नराणां वदने दृश्यते । इदं तु द्वयरहितं चेष्टाकृताभिप्राया भ्यां विरहितमात्रमेव न तु मृतवदनवह्निकृतम् उज्जीवनोन्मुखमिति यावत्. We think that looking to the words that precede (अनति...नियतिः) and that followour readings and interpretation are preferable. 28