पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 281 otnses are both white. The sky is blue like the deep waters of a lake. From the description here given it seems that चन्द्रलोक was supposed by the author to be beyond the नक्षत्र. Note the words अतिक्रम्य तारागणम्. But according to the वायुपुराण, नक्षत्रमण्डल is 100000 योजनg from the moon. महीतलात्सहस्राणां शतादूर्वं दिवाकरः । दिवाकरासहत्रेण तावदूर्वं निशाकरः । पूर्ण शतसहस्त्रं तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते clapter 39 verses 129 130. चन्द्रिकया ( by moonlight) अभिरामः (charming) सकललोकः यस्मिन् महोदया इति आख्या यस्याः that was called महोदया. सभा hall. उदयं गतः उदयगतः risen. जग-.तिष्ठन् performing the task appointed to me for 8be good of the world ( viz. that of shining in the sky at night ). कामापराधा through the fault (. e. the vil working) of love. करैः सन्ताप्य--We have often said above that the ray3 of the moon torment lovesick persons. उत्पन्नः अनुरागः यस्मिन् असंप्राप्तं हृदयवछ भायाः (महाश्वेतायाः) समागमस्य सुखं येन कर्मभूमीभूते he land of actions. This is a च्वि formation from कर्मभूमि: कर्मभूमि (lit. the land of action, 8. e. the land of religious rites)-gener ally means India,’ ६. e. भारतवर्ष ( as according to ancient Indian opinion it was only in भारतवर्ष that proper religious rites were performed ) ‘कृत्वा कर्ररखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्तात्प्राप्येमां कर्मभूमेिं न चरति मनुजो यस्तपो मन्दभाग्यः ?भर्तृहरि नीतिशतक. This is called कर्मभूमि because here we have only to perform religious duties, the fruits of which are to be enjoyed olsewhere. कर्मभूमि is used in contradic. tion to फलभूमि or भोगभूमि. N quotes a verse अत्रैव क्रियते कर्म कर्मभूमि रतो मता । यत्रैव भुज्यते तद्धि भोगभूमिस्तु सा परा: कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता: See below the quotation from विष्णुपुराण on भारतवर्ष. See रामायण II. 109. 28 (Bom. ed.) ‘कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्: The world of the moon is one where the fruits of actions are enjoyed and hence as contrasted with it, this world is कर्मभूमि. ‘अथ ये यशेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षमप९ यमाणपक्षाद्यन्पण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रे प्राप्यानं भवन्ति तांस्तत्र देवा-भक्षयन्ति बृहदारण्यकोपनिषद् VI. 2. 16 similarly in his भाध्य on ब्रह्मसूत्र III. . . says तथाहि श्रुत्यन्तरं चन्द्रमण्डले भोगसन्द्वं दर्शयति स सोमलोके विभूतिमनुभूय पुनरावर्तते (प्रश्नोपनिषद् 5. 4 ). भारते वर्षे—According to ancient Indian ideas of Geography, the earth was divided into 7 द्वीप (continents ) i«. जम्बु, लक्ष, शाल्मल, कुश, च, शाक and पुष्कर. Each of these द्वीपg was divided into 3 वर्ष, had its own mountains and was surrounded by a sea. See विष्णुपुराण . 1-3; मार्कण्डेयपु° अ. 34 f. भारतवर्ष is defined as ‘उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षे तद्भारतं नाम भारती यत्र सन्ततिः नवयोजनसाहस्रो विस्तारोऽस्य महामुने ।