पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 26 explains ‘न वेद्मि किमित्यादिना विकल्पेन मदनज्वर-दुष्कृतविपाक-शापशक्तयः सर्वा अपि चलिताः पतनहेतवोऽभवन्नित्यभिप्रायः . छिन्नं मूलं यस्य. अचेतनः lifeless (अविद्यमाना चेतना यस्य). अतिक्रान्तं (गतं ) जीवितं यस्य कृतः आक्रन्दः येन. असौ refers to the youth (वैशम्पायन ) cursed hy महाश्वेता. महाभागस्य refers to चन्द्रापीड P. 70 , 1-6. चन्द्रापीडस्य ..अस्फुटत् कण...दृष्टेः-कर्णान्तायतं लोचनद्वयं तस्य आमीलनेन भग्ना दृष्टिः यस्य whose power of seeing was gone by Bhe closing of his eyes that stretched as far as the top of his ear. भ्रष्टं वचनसैष्ठवं यस्य whose Sweetness of speech was lost. सौष्ठव is derived from सुष्ठ. भगवति is addressed to महाश्वेता अपुण्य भाजा (मया) by me who am unlucky. परिचय = सेवा. भूयात् Benedi ctive 3rd person singof . गदतः qualifies चन्द्रापीडस्य. भेदोन्मुखं that was about to break ( with हृदय ); that was about to Open ( with bud). by the stroka given by a bee. स्वभावः सरसं—applies both to मुकुल and हृदय-tbab is by nature charming or full of juice ( with bud ); that is full of affection by nature ( with हृदय ). अस्फुटत् broke ( with heart ); opened (with मुकुल ). P. 70 1. 7-6, 71 1. 27. अथ ... तत्रैवाजगाम. 'The principal sentence in this long passage is कादम्बरी चन्द्रापीडदर्शनाय उत्ताम्यन्ती तत्रैवाजगाम. There are many locatives ( absolute ) in the first part of this passage. संभ्रमेण प्रतिपन्नं चन्द्रापीडशरीरं यया who hastily held the body of चन्द्रापीडः शThis qualifies तरलिकायाम् (1. 13) भर्तृदारिके 2.7 Princess ( addressed to महाश्वेता ). ‘राजा भट्टारको देवस्तत्सुता भर्तृदारिका’ इत्यमरः. किं लज्जया what is the use of shame (felt at being the cause of चन्द्रापीडe state). Ar, says ‘अस्यापराधमकरवम्, अस्य मुखं कथमवलोकया- मीति लज्जया किं प्रयोजनम् अन्यथैव कथमप्यास्ते he lies down somehow in a very different (strange ) way (from his usual position ). ग्रीवा neck. धारयति holds up, supports. विचालितः moved. न चेतयते does not know it, अन्तःप्रविष्टा तारका (pupil ) ययोः. समुन्मीलयति opens, नायं करोति he does not cover his limbs that have fallen down just as they were (at the time when he died ). चंद्रस्य इव आकृतिः यस्य. आर्त वचसि तरलिकायाम् when तरलिका uttered these distressed worls. तिर्यगाभुग्न...महाश्वेतायाम् when महाश्वेता became motionless and had fied her steady and paralysed gaze upon the face of चन्द्रापीड that was bent aside a littla. तिर्यङ आ (ईपत्) भुनं चन्द्रापीडमुखं तस्मिन् निहिता निश्चला स्तब्धा दृष्टिः यया सा अत एव निश्चेष्टा (निर्गता चेष्टा यस्याः ). आः पापे &c. these are the lamentations of the servants of चन्द्रापीड (Bee p. 7116 ). अपाकृता ( removed ) अखिलस्य जगतः पीडा येन. उत्सादितम् destroyed. अनाथीकृताः deprived of a protector. सनाथः अनाथत्वेन संपन्नः कृतः अनाथीकृतः ( a च्वि formation ). भग्नाः..गुणानाम् the roads