पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 255 was presented (to him ) by his imagination and that was in the same condition as himself. His imagination pictured that का० had clasped him by the neck. His life also was ६. e. he was in a precarious condition (it was foared that doath may ensue, if the same circumstances continued). निर्विशेषा वृत्तिः यस्य In his imagination he thought that का० must be suffering in the same way as he waB. धाराधर..तलम्—this and the following accusativus quality अच्छोदम् (1. 10 ). धाराधरः ( मेघः ) तेषां जलेन चिन्नानि (wet) तरुतलानि यस्य आप्लावितानि उपान्ते हरितशाद्वलानि यस्य the green moadows in the vicinity of which were flooded with water. असेव्यं तटे लतावनं यस्य the bower of creepers on the banks of which could not be rosorted to (on account of excossive water ). अनवरत...प्रान्तम् %he borders of which were rendered tur bid by the constant pouring (into it ) of the (muddy ) water on its hanks. अनवरतः रोधसः (तटस्य ) यत् जलं तस्य प्रवेशः तेन कलुषिताः आन्ताः यस्य. अवशीर्यमाणानि उद्दण्डानां ( उद्तः दण्डः येषां ) कुमुदानां दलानि तैः गहनम् (दुरवगाहम् ) bhick with the potals of Kumudas, whose stalks came high out of the water, bbat ( petals ) were scattered about ( by bhe rain ) आमनं ( sunk, suhmerged ) कमलखण्डं (कमलवनं ) यस्मिन् उत्लवमानानि (hoating) आश्यानानि (ईषच्छुष्काणि) किञ्जल्कदलशकलानि यस्मिन् - किक्षल...शकलानि pieces of the filaments and petals of lotuses. आ ईषत् जर्जरितानि (abadtared, loosened ) कहाराणि (white lotuses ) नि (blue lotuses ) च यस्मिन्. ‘सौगन्धिकं तु कहारम्' इत्यमरः, उद्धान्तं भ्रमत् अलिवलयं यस्मिन् in which the rows of wandering bees are frightened (by the heavy showers ). उड्डीनः हंससार्थः यस्मात् from which the swarms of Swans have run away. अनव...करुणम् that was full of pathos with the crios of cranes that were without shelter. ‘पुष्कराहस्तु सारसःइत्यमरः. सरसि भवः सारंसःक्षीरस्वामी calls bhe bird लक्ष्मण. ‘सारस लक्ष्मणाख्यः विलीनाङ्गो दीर्घजङ्घश्च न विद्यते अवस्थानं येषां ते अनवस्थानाः सारसाः तेपां आरसितेन करुणम् अवशिष्ट-युगलम् where pairs of frightened चक्रवाक birds were concealing themselves underneath the petals (of lotuses ) that remained. The heavy showere removed almost all petals . अवशिष्टानि दलानि तेषां तले निलीयमानानि उच्चकितचक्रवाकयुगलानि यस्मिन् उत्कम्पितानि कादम्बकानां, (कलहंसानां कादम्वः कलहंसः स्यात्' इत्यमरः) कदम्वकानि तैः आश्रयमाणानि उपकूलनबलानि यस्य bhe beds of reade on the banks of which were resorted to by the freightened sarms of is a place which is full of roads. ‘त्रिष्वागोष्ठान्नडप्राये नवान्नद्दल इत्यपि इत्यमरः. नवल is formed from नड with the affix वल according to two attras. ‘तदस्मिन्नस्तीति देशे तन्नाम्नि’ IV. and ‘नडशादाड्वलच्' पा० . 267 पा° IV. 2. 88. नडाः सन्ति अस्मिन् देशे इति नवलःलालम्. उत्कल ..पादपंपै--