पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

248 OTES ON रिताः दिशः येन तेन तिरस्कृतं ध्वान्तं (darkness) येन तडिदातपेन by bhe lustre of lightning. सन्तापः (1) head.of the day; (2) tor ment of the mind. भरेणेव...नवघनैः--this and the following instrumentals (plural) up to पूरैः (p. 61. 3) are to be con- nected with उत्कलिकाकलितः ( p.- 61 1, 8). भरेणेव...नवघनैः with fresh clouds in the sky that shook the earth to its very foundations by their deep and continuous bhunder as if oppressed with Bhe load of water. गम्भीरगर्जितस्य एक: सन्तानः तेन उत्कम्पितः धरायाः पीठबन्धः यैः. The poet -fancies. that the clouds roated because they could not bear the burden of water घन...चातकैः with चातक birds in the abiosphere that had their beaks chirping by the falling of the strearms of water fron clouds. घनानां मेघानां जलधाराः तासां अतिपातेन वाचालिताः चञ्चवः येषाम्. Ar, connects भरेण ( अतिशयेन ) with each of the clauses, Ar. Teads जलधारापातरभसवाचालितचञ्चभिः and explains fधारापातजातहर्षवाचालितचञ्चभिः । ‘रभसो वेगहर्षयोः ' इत्य भिधानात् । हर्षेण किलकिलाशब्दं कुर्वाणश्चातकाः पिबन्ति The चातक bird cannot drink the water found on the earth; it is supposed to depend on the water that falls directly into its mouth from the cloudCompare ‘सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः भर्तृहरि; also कादम्बरी ‘चातक इव कृत्वा जलमयमहारम्’ p. 125 1. 16 (of P ). उद्दम...राविभिः that produce a very loud croaking noise. _ &र: a frog (दृणाति शब्दैः कथं इति दर्दूरः ). आशासु in the quarters. अनवरत...म्बुभिः that shattered the water (falling in streams from clouds) by their constant buzzing sound. P. 61 उन्मुक्तः मदेन कलः केकाकोलाहलः यैः, कलापिन् a peacock (कलापः अस्ति अस्य इति कलापिन् ). असम..मुखरैः--असमाः शिखरोपलाः तेषु स्खलनं तेन कलकलः तेन मुखराः तैः-bhat resounded with the noise due to their dash ing against the uneven stones on the tops .of mountains. निझीरः a mountainstream. उपल: a stome. उछोल...झात्कारिभिः --उलोलाः (अतिचञ्चलाः) कल्लोलाः तेषां आस्फालः (परस्पराघातः) तेन विस्फारितः (प्रवृद्धः) विषमः निघषः तेन आत्कारिभि :-that produced a slashing sound with their awful nose deepened (विस्फारित ) by the dashing against one another of violent waves. झात्कारः ( an onomatopoetic word अस्ति अस्य इति झात्कारिन्, सर्वतश्व स्थलीपुthe instrumentals (singular ) from विततेन td ०प्रवेशिना qualify धारारवेण. Each of the instrumentals up to उल्बणेन is to be connected with the following noun in the loc. सर्वतश्च..स्थलीषु that was spread all round on the sylvan spots, स्थली is a natural plot of ground; while स्थला is an artifi- cial one. संहतेन कन्दरेषु that gathered ( ४. e. deepened ) in caverns उच्चण्ड very loud. शिखरिपु on mountains. कलकलेन that was very sweet and very indistinct, Arexplains ‘अम्बुषु प्रतिहतिशयत्वात् रवः .